________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१७], -------------- उद्देशक: [३], -------------- दारं [-],-------------- मूलं [२२२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२२२]
५४
प्रज्ञापना-NI[अन्तर्मुहः गतेऽन्तर्मुहू शेष आयुषि (एव)। लेश्यापरिणामे जीवा ब्रजन्ति परलोकम् ॥१॥] इति वचनात् , १७लेश्या
तत उक्तं 'गोयमा ! कण्हलेसे पुढपिकाइए कण्हलेसेसु पुढयिकाइएसु उववज्जइ सिय कण्हलेसे उघट्टा' इत्यादि, पदे उद्देश: य०वृत्ती. एवं नीललेश्याविषयं कापोतलेश्याविषयं च सूत्रं वक्तव्यं, तथा यदा भवनपतिव्यन्तरज्योतिष्कसौधर्मेशानदेवाः ॥३५४॥
तेजोलेश्यावन्तः स्वभवाच्युत्वा पृथिवीकायिकेषूत्पद्यन्ते तदा कियत्कालमपर्याप्तावस्थायां तेषु तेजोलेश्याऽपि लभ्यते | तत ऊद्धे तु न भवति, तथा भवखभाषतया तेजोलेश्यायोग्यद्रव्यग्रहणशक्त्यसम्भवात् , ततस्तेजोलेश्यासूत्रे उक्तश'तेउल्लेसे उववजइ नो चेव णं तेउलेसे उबवट्टई' इति, यथा च पृथिवीकायिकानां चत्वारि सूत्राण्युक्तानि तथाऽ
कायिकवनस्पतिकायिकानामपि वक्तव्यानि, तेषामप्यपर्याप्तावस्थायां तेजोलेश्यासंभवात्, तेजोवायुद्वित्रिचतुरिन्द्रि-1 यविषयाणि प्रत्येकं त्रीणि सूत्राणि वक्तव्यानि, तेषां तेजोलेश्याया असम्भवात् ॥ पञ्चेन्द्रियतिर्यग्योनिका मनुप्याथ यथाऽऽद्यासु तिसृषु लेश्यासु पृथिवीकायिका उक्काः तथा षट्खपि लेश्यासु वक्तव्याः, षण्णामप्यन्यतमया लेश्यया तेषामुत्पत्तिसम्भवात् , उत्पत्तिगतैकैकलेश्याविपये चोद्वर्तनायां पण्णां विकल्पानां सम्भवात्, सूत्रपाठ-13 श्चैवं-से नूणं भंते ! कण्हलेसे पंचिंदियतिरिक्खजोणिए कण्हलेसेसु पंचिंदियतिरिक्खजोणिएसु उवयज्जइ कण्हलेसेसु उववट्टा जलेसे उववजइ तलेसे उबट्ट, हंता गोयमा, कण्हलेसे पंचिंदियतिरिक्खजोणिए कण्हलेसेसु पंचिंदियतिरिक्खजोणिएसु उववज्जइ सिय कण्हलेसे उववट्टर सिय नीललेसे उववइ सिय काउलेसे उच्च
दीप अनुक्रम [४५९]
eesटर
॥३५४॥
SAREauratonintamational
~312~