SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१७], -------------- उद्देशक: [२], -------------- दारं -],-------------- मूलं [२१७-२१८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२१७-२१८] 889 दीप अनुक्रम [४५४-४५५] पञ्चेन्द्रियेष्वल्पबहुत्वमाह-'एएसिणं भंते !' इत्यादि, ‘एवं जहा ओहिया' इति एवम्-उपदर्शितेन प्रकारेण - यथा प्रागोषिकास्तथा वक्तव्याः, नवरमलेश्यावर्जाः, तिरश्चामलेश्यानामसंभवात् , ते चवं-सर्वस्तोकाः तिर्यग्योनिकाः शुक्ललेश्याः, ते च जघन्यपदेऽप्यसङ्ख्याता द्रष्टव्याः, तेभ्य सङ्घवेयगुणाः पद्मलेश्याः, तेभ्योऽपि सजयेयगुणास्तेजोलेश्याः, तेभ्योऽप्यनन्तगुणाः कापोतलेश्याः, तेभ्योऽपि नीललेश्या विशेषाधिकाः, तेभ्योऽपि कृष्णेलश्या विशेपाधिकाः, तेभ्योऽपि सलेश्या विशेषाधिकाः। साम्प्रतमेकेन्द्रियेष्वल्पबहुत्वमाह-एएसिणं भंते ! एगिदियाण'मित्यादि, सर्वस्तोका एकेन्द्रियास्तेजोलेश्याः, कतिपयेषु बादरपृथिव्यवनस्पतिकायिकेष्वपर्याप्तावस्थायां तस्याः सद्भावात् , तेभ्यः कापोतलेश्या अनन्तगुणाः, अनन्तानां सूक्ष्मवादरनिगोदजीवानां कापोतलेश्यासद्भावात् , तेभ्यो|ऽपि नीललेश्या विशेषाधिकाः, तेभ्योऽपि कृष्णलेश्या विशेषाधिकाः, अत्र भावना प्रागेवोक्का । सम्प्रति पृथिवी| कायिकादिविषयमल्पबहुत्वं वक्तव्यं, तत्र पृथिव्यवनस्पतिकायानां चतस्रो लेश्याः तेजोवायूनां तिस्र इति तथैव सूत्रमाह-एएसि णं भंते ! पुढविकाइयाण' मित्यादि, सुगम, द्वित्रिचतुरिन्द्रियविषयमपि, पञ्चेन्द्रियतिर्यग्योनिकसूत्रे कापोतलेश्या असङ्ख्यातगुणा नत्वनन्तगुणाः, पञ्चेन्द्रियतिरश्चां सर्वसङ्ख्ययाऽप्यसङ्ख्यातत्वात् , संमूछिमपञ्चेन्द्रियतिरश्यां यथा तेजस्कायिकानामुक्तं तथा वक्तव्यं, तेजस्कायिकानामिव तेषामप्यायलेश्यात्रयमात्रसद्भावात् , गर्भव्युक्रान्तिकपञ्चेन्द्रियतिर्यग्योनिकसूत्रे तेजोलेश्याभ्यः कापोतलेश्या असहयगुणा वक्तव्याः, तावतामेव तेषां केवलवे SCSCREE CCCCCEER ~297
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy