SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१७], -------------- उद्देशक: [२], -------------- दारं [-], -------------- मूलं [२१७-२१८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक प्रज्ञापना- या मल- य० वृत्तौ. [२१७ -२१८] ॥३४७॥ दीप दसोपलब्धत्वात् , शेपमीषिकसूत्रवद् वक्तव्यं, एवं तिर्यग्योनिकीनामपि सूत्रं वक्तव्यं, तथा चाह-एवं तिरिक्ख-18|१७ लेश्याजोणिणीणवि' । अधुना संमूछिमगर्भव्युत्क्रान्तिकतिर्यपञ्चेन्द्रियतिर्यकत्रीविषयं सूत्रमाह-एएसिणं भंते पदे उद्देशः इत्यादि सुगम, एतच प्राग्वदू भावनीयं, इदं किल पञ्चेन्द्रियतिर्यग्योनिकाधिकारे षष्ठं सूत्रमनन्तरोक्तं च पञ्चममत उक्तं 'जहेब पंचमं तहा इमं छटुं भाणियचं,' अधुना गर्भव्युत्क्रान्तिकतिर्यकपञ्चेन्द्रियतिर्यस्त्रीविषयं सप्तमं सूत्रमाह-एएसि णं भंते ! इत्यादि सुगम, नवरं सर्वाखपि लेश्यासु खियः प्रचुराः, सर्वसङ्ख्ययापि च तिर्यकपुरुष-11 भ्यस्तिर्यकत्रियस्त्रिगुणाः “तिगुणा तिरूवअहिया तिरियाणं इत्थिया मुणेयवा" [ त्रिगुणाविरूपाधिकास्तिरां त्रियो ज्ञातव्याः] इति वचनात्, ततः सङ्ख्यातगुणा उक्ताः, नपुंसकास्तु गर्भव्युत्क्रान्तिकाः कतिपय इति न ते यथोक्तमल्पब हुत्वं व्यामुवन्ति, सम्प्रति संमूछिमपञ्चेन्द्रियतिर्यग्योनिकगर्भव्युत्क्रान्तिकपश्चेन्द्रियतिर्यग्योनिकतिर्यकुखीविषयमष्टमं सामान्यतः पञ्चेन्द्रियतिर्यग्योनिकतिर्यकत्रीविषयं नवमं सामान्यतस्तिर्यग्योनिकतिर्यस्वीविषयं दशमं सूत्रमाह । एवं मणुस्साणवि अप्पाबहुगा भाणियच्वा, नवरं पच्छिमगं अप्पाबहुगं नत्थि (सूत्र २१९) एएसि णं भंते ! देवाणं IN||३४७॥ कण्हलेसा जाव सुफलेसाण य कयरे कयरेहितो?, अप्पा वा ४ गो! सवत्थोवा देवा सुकले० पम्हलेस्सा असं० काउले. असं नीललेस्सा विसेसा कह बिसेसा० तेउलेसा संखेजगुणा, एएसिणं भंते ! देवीण कण्हले. जाव तेउलेसाण य स अनुक्रम [४५४-४५५] INI ~298~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy