________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१७], -------------- उद्देशक: [२], -------------- दारं -],-------------- मूलं [२१७-२१८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
1382
मज्ञापनायाः मलय० वृत्ती.
[२१७
-२१८]
॥३४६॥
दीप
सुकलेस्सा सुकलेसाओ संखि० पम्हलेसा सं० पम्हलेसाओ संखेनगुणाओ तेउलेसा सं० तेउलेस्साओ संखिजगुणाओ
१७लेश्याकाउले० संखे० नीललेसाओ विसेसाहिआओ कण्हलेसा विसेसा० काउले० असंखेजगुणा नीलले० विसे० कण्हले. पदे उद्देशः विसेसाहियाओ, एएसिणं भंते । तिरितिरिक्खजोणिणीण य कण्हलेजाव सुका कचरे कयरहितो अप्पा वा ४, गो० ! जहेब नवमं अप्पाबहुगं तहा इमंपि, नवरं काउले. तिरि० अण०, एवं एते दस अप्पाबहुगा तिरिक्खजोणियाणं (सूत्र २१८)। 'एएसिणं भंते! नेरइयाण'मित्यादि, नैरयिकाणां हि तिस्रो लेश्याः, तद्यथा-कृष्णलेश्या नीललेश्या कापोतलेश्या, उक्तं च “काउय दोसु तईयाएँ मीसिया नीलिया चउत्थीए । पंचमियाए मिस्सा कण्हा तत्तो परमकण्हा ॥१॥" [कापोती द्वयोस्तृतीयस्यां मिश्रा नीला चतुथ्यो । पञ्चम्यां मिश्रा कृष्णा ततः परमकृष्णा ॥१॥] ततोऽत्र, त्रयाणामेव पदानां परस्परमल्पबहुत्वचिन्ता, तत्र सर्वस्तोकाः कृष्णलेश्यानरयिकाः, कतिपयपश्चमपृथिवीगतनरकावासेषु षष्ठयां सप्तम्यां च पृथिव्यां नैरयिकाणां कृष्णलेश्यासद्भावात् , ततोऽसवेयगुणा नीललेश्याः, कतिपयेषु तृतीयपृथिवीगतनरकाचासेषु चतुर्थी समस्तायां पृथिव्यां कतिपयेषु च पञ्चमपृथिवीगतनरकावासेषु नैरयिकाणां पूर्वोक्त
॥३४६॥ भ्योऽसङ्ख्येयगुणानां नीललेश्याभावात् , तेभ्योऽप्यसङ्ख्येयगुणाः कापोतलेश्याः, प्रथमद्वितीयपृथिव्योस्तृतीयपृथिवी गतेषु च कतिपयेषु नरकावासेषु नारकाणामनन्तरोकेम्पोऽसोयगुणानां कापोतलेश्यासापात् । बधुना तिर्यक्
अनुक्रम [४५४-४५५]
N
~2964