________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१७], -------------- उद्देशक: [१], -------------- दारं ], -------------- मूलं [२०९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक २०९]
दीप अनुक्रम [४४६]
संभवति प्रधानथ, प्रधानापेक्षया च शास्त्रे निर्देशो वस्तूनां, ततोऽल्पशरीरमाथाहारपुद्गलापेक्षया ये पुद्गला बहुतराते तानाहारयन्ति, बहुतरान्परिणामयन्तीत्यादिपदत्रयव्याख्यानं प्राग्वत्, तथाऽभीक्ष्णमाहारयन्ति अधीक्ष्णमुसति, अत्र ये चतुर्थादेरुपयर्याहारयन्ति स्तोकसप्तकादेश्वोपर्युच्छ्रुसन्ति तानाश्रित्याभीक्ष्णमुच्यते, वे सातिरेकवर्षसहस्र
स्योपर्याहारयन्ति सातिरेकपक्षस्य चोपर्युवसन्ति तानङ्गीकृत्यैतेषामल्पकालीनाहारोच्छासत्वेन पुनः पुनराहारवरान्तीत्यादिव्यपदेशविषयत्वात् , तथाऽल्पशरीरा अल्पतरान् पुद्गलानाहारयन्ति उच्सन्ति च अल्पशरीरत्वादेव, यत्पुनस्तेषां कादाचित्कत्वमाहारोच्छ्रासयोस्तन्महाशरीराहारोच्छासान्तरालापेक्षया बहुतमान्तरालत्वात् , तत्र हि अन्तराले ते आहारादि न कुर्षन्ति तदन्यत्र ते कुर्वन्तीत्येवंविवक्षणान्महाशरीराणामप्याहारोच्यासयोरन्तरालमति
किं तु तदल्पमित्यविवक्षितत्वादभीक्ष्णमित्युक्तं, सिद्धं च महाशरीराणां तेषामाहारोच्छ्रासयोरल्पान्तरत्वं, अल्पशशरीराणां तु महान्तरत्वं, यथा सौधर्मादिदेवानां सप्तहस्तमानतया महाशरीराणां तयोरन्तरं वर्षसहस्रद्वयं पक्षद्ववंच
अनुत्तरसुराणां च हस्तमानतयाऽल्पशरीराणां त्रयस्त्रिंशद्वर्षसहस्राणि प्रयस्त्रिंशदेव च पक्षा इति, एषां च महाशरी-| राणामभीक्ष्णाहारोच्छ्वासाभिधानेनाल्पस्थितिकत्वमवसीयते इतरेषां तु विपर्ययः वैमानिकवदेवेति, अधया लोमाहारापेक्षयाऽभीक्ष्णम्-अनुसमयमाहारयन्ति महाशरीराः पर्याप्तकावस्थायां उच्छासस्तु यथोक्तमानेनापि भवन् परिपूर्णभवापेक्षया पुनः पुनरित्युच्यते, अपर्याप्तकावस्थायां लल्पशरीरा लोमाहारतो नाहारयन्ति ओजा(ज आ)हारत एवाहर
~275~