SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१७], -------------- उद्देशक: [१], -------------- दारं ], -------------- मूलं [२०८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक stoece [२०८] दीप अनुक्रम [४४५] प्रज्ञापना- प्रथमतरमुत्पन्नाः अपरे पचादिति द्वितीयः, अन्यैर्विषममायुर्निबद्ध कैश्चिद्दशवर्षसहस्रस्थितिषु कैश्चिच पञ्चदशवर्षसह-181१७ लेश्यायाः मल- 1सस्थितिषु उप्तत्तिः पुनर्युगपदिति तृतीयः, केचित् सागरोपमस्थितयः केचित्तु दशवर्षसहस्त्रस्थितय इत्येवं विषमायुषो पदम् य० वृत्ती. विषममेव चोत्पन्ना इति चतुर्थः । सम्प्रति असुरकुमारादिषु आहारादिपदनवकं विभावयिषुरिदमाह॥३३५॥ असुरकुमारा णं भंते ! सवे समाहारा एवं सद्देवि पुच्छा ?, गो० नो इणट्टे समढे, से केणडेणं भंते ! एवं बुच्चइ-जहा नेरइया । असुरकुमारा णं मंते ! सखे समकम्मा?, गो०। णो इणढे समहे, से केपण एवं बुच्चइ १, गो! असुरकुमारा दुविहा पन्नता, तंजहा-पुबोववनगाय पच्छोववनमा य, तत्थ णं जे ते पुबो० ते णं महाकम्म० तत्व जे ते पच्छोववनमा ते गं अप्पक०, से तेणटेणं गो०! एवं बुञ्चति-असुरकुमाराणो सब्बे समकम्मा एवं बालेस्साए पुच्छा, तत्थ ण जे ते पुबोववनगा ते गं अविसुद्धवनतरागा तत्थ णं जे ते पच्छोववनगा ते णं विसुद्धवनतरागा से तेणद्वेणं गो०! एवं बुधह-असुरकुमारा णं सो णो समवना, एवं लेस्साएवि, बेयणाए जहा नेरइया, अवसेसं जहा नेरइयाणं, एवं जाव थणियकुमारा ।। (सत्र २०९) 'असुरकुमारा णं भते । सवे समाहारा इसादि, तत्रास्मिन् सूत्रे नारकसूत्रसमानेऽपि भावना विशेषेण लिख्यतेअसुरकुमाराणामल्पशरीरत्वं भवधारणीयशरीरापेक्षया जघन्यतोऽङ्गुलासङ्घयभागमानत्वं महाशरीरत्वं तूत्कर्षतः सप्त- ३३५॥ हस्तप्रमाणत्वं, उत्तरवैक्रियापेक्षया तु अल्पशरीरत्वं जघन्यतोऽङ्गुलसयभागमानत्वं उत्कर्षतो महाशरीरस्वं योजनलक्षमानत्वमिति, तत्रेते महाशरीरा बहुतरान् पुद्गलानाहारयत्ति, मनोभक्षणलक्षणाहारापेक्षवा, देवानां हि जसौ eceasesed ~274~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy