________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१७], -------------- उद्देशकः [१], -------------- दारं [-], -------------- मूलं [२०८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२०८]
दीप अनुक्रम [४४५]
अत्धेगतिया समाउआ समोववनगा अत्यंगतिया समाउया विसमोचवन्नगा अत्थेगतिया विसमाउया समोववनगा अत्थेगतिया विसमाउया विसमोववन्नगा, से तेणडेणं गो०! एवं बुच्चइ-नेरइया नो सवे समाउया नो सवे समोववनगा (सूत्र २०८) 'मेरइया णं भंते ! सबे समकिरिया' इत्यादि, समाः-तुल्याः क्रियाः-फर्मनिवन्धनभूता आरम्भिक्यादिका येषां ते समक्रियाः 'चत्तारि किरियाओ कज्जति' इति क्रियन्ते इति कर्मकर्तरिप्रयोगः तेन भवन्तीत्यर्थः, आरम्भः-13 पृथिव्याधुपमर्दनं स प्रयोजन-कारणं यस्याः सा आरंभिकी 'परिग्गहिय'त्ति परिग्रहो-धर्मोपकरणवर्जवस्तु-| खीकारः धर्मोपकरणमूछों स च प्रयोजनं यस्याः सा पारिग्रहिकी 'मायावत्तिया' इति माया-अनार्जवमुपलक्षणत्वात् कोधादिरपि स च प्रत्ययः-कारणं यस्याः सा मायाप्रत्यया 'अपचक्याणकिरिया' इति अप्रत्याख्यानेननिवृत्त्यभावेन क्रिया-कर्मबन्धकारणं अप्रत्याख्यानक्रियेति, नियइयाओं' इति नैयतिक्यो नियता इत्यर्थः अवश्य|भावित्वात् , सम्यग्दृष्टीनां त्वनियताः, संयतादिषु व्यभिचारात्, 'मिच्छादसणवचिय'त्ति मिथ्यादर्शनं प्रत्ययःकारणं यस्याः सा मिथ्यादर्शनप्रत्यया, ननु मिथ्यात्वाविरतिकषाययोगाः कर्मवन्धहेतक इति प्रसिद्धिः, इह तु। आरम्भिक्यादयस्तेऽभिहिता इति कथं न विरोधः', उच्यते, इहारम्भपरिग्रहशब्दाभ्यां योगः परिगृहीतो, योगानां तद्रूपत्वात् , शेषपदैस्तु शेषा बन्धहेतव इत्यदोषः, 'सचे समाउआ' इत्यादेः प्रश्नस या निर्वचनचतुर्भङ्गी तद्भावना क्रियते-निवद्धदशवर्षसहस्रप्रमाणायुषो युगपचोत्पन्ना इति प्रथमो भगः, तेषु एव दशवर्षसहस्रस्थितिषु नरकेषु एके
~273~