SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१७], -------------- उद्देशक: [१], -------------- दारं --------------- मूलं २०६-२०७] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: भज्ञापना प्रत सूत्रांक [२०६-२०७]] था। मल ॥३३४॥ गाथा भायामनतितीत्रवेदनेषु नरकेषुत्पद्यन्ते अल्पस्थितिकाश्चेत्यल्पवेदनाः, अथवा सञीभूता:-पर्याप्तकीभूतास्ते महा- लेश्यावेदनाः, पर्याप्तत्वादेव, असब्जिनस्तु अल्पवेदनाः, अपर्याप्ततया प्रायो वेदनाया असंभवात् , यदिवा 'सन्निभूय'त्ति पदम् सम्ज्ञा-सम्यग्दर्शनं सा एषामस्तीति सजिनः सन्जिनो भूताः-याताः सज्ञीभूताः सन्जित्वं प्राप्ता इत्यर्थः ते महावेदनाः, तेषां हि यथावस्थितं पूर्वकृतकर्मविपाकमनुस्मरतामहो महहुःखसंकटमिदमस्माकमापतितं न कृतो भगवदहत्प्रणीतः सकलदुःखक्षयंकरोऽतिविषमविषयविषपरिभोगविप्रलुब्धचेतोभिर्धर्म इत्येवं महदुःखं मनस्युपजायते || ततो महायेदनाः, असज्ञिनस्तु मिथ्यादृष्टयः, ते तु खकृतकर्मफलमिदमित्येवं न जानते, अजानानाश्चानुपतसमानसा अल्पवेदना इति । अधुना 'समकिरिया' इत्यधिकारं विभावयिषुराह रइया गं भंते ! सो समकिरिया ?, गो.! नो इणढे समडे, से केणटेणं मंते ! एवं बुञ्चति ? नेरहया णो सवे समकिरिया, गोका नेरइया तिविहा पत्रचा, तंजदा-सम्मट्टिी मिच्छद्दिट्ठी सम्ममिच्छदिही, तत्थ णं जे ते सम्मदिट्ठी तेसि णं चचारि किरियाओ कजति तंजहा-आरंभिया परिग्गहिया मायावत्तिया अपचक्खाणकिरिया, तत्थ ण जे ते मिच्छदिट्ठी जे सम्मामिच्छट्टिी तेसि ण नियताओ पञ्च किरियाओ कजंति, तंजहा-आरंभिया परिग्गहिया मायावचिया ॥२४॥ अपचक्खाणकिरिया मिच्छादसणवत्तिया, से तेणढे णे गो०! एवं बुचइ-नेरइया नो सबै समकिरिया । नेरहया णं भंते ! सो समाउआ , गोणो इणढे समढे, से केणटेणं भंते ! एवं बुचइ, गो! नेरदया चउविहा पाचा, तंजहा दीप अनुक्रम [४४२-४४४] ~272
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy