SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१७], -------------- उद्देशक: [१], --------------दारं --------------- मूलं २०६-२०७] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२०६-२०७] लहर गाथा वर्णाः, पश्चादुत्पन्नस्तु नाद्यापि प्रभूतो निर्जीर्ण इति ते अविशुद्धतरवर्णाः, एतदपि समानस्थितिनैरयिफविषयमव-|| सेयं, अन्यथा पूर्वोक्तरीला व्यभिचारसंभवात् , 'एवं जहेव बन्ने भणिया' इत्यादि, एवम्-उक्तेन प्रकारेण पयैव वर्णे भणितास्तथैव लेश्यास्वपि वक्तव्याः, तद्यथा-'नेरइया णं भंते ! सचे समलेस्सा ?, गोयमा ! नो इणढे समडे' इत्यादि, सुगमं चैतत् , नवरं पूर्वोत्पन्ना विशुद्धलेश्याः यस्मात्पूर्वोत्पन्नः प्रभूताम्यप्रशस्तलेश्याद्रव्याणि अनुभूव अनुभूय क्षयं नीतानि तस्मात्ते विशुद्धलेश्याः, इतरे पश्चादुत्पन्नतया विपर्ययादविशुद्धलेश्याः, एतदपि लेश्यासूत्रं समानस्थितिकनैरयिकापेक्षमवसेयं । समवेदनपदोपलक्षितार्थाधिकारप्रतिपादनार्थमाह-'नेरइया णं भंते ।' इत्यादि, समवेदनाः-समानपीडाः 'सन्निभूया य' इति संज्ञिनः-संज्ञिपञ्चेन्द्रियाः सन्तो भूता-नारकत्वं गताः संज्ञिभूताः ते महावेदनाः, तीत्राशुभाध्यवसायेनाशुभतरकर्मवन्धनेन महानरकेषूत्पादात्, असजिन:-असज्ञिपञ्चेन्द्रियाः सन्तो भूता असजिभूताः, असजिनो हि चतसृष्वपि गतिषूत्पद्यन्ते, तद्योग्यायुर्वन्धसंभवात् , तथा चोक्तम्-“काविहे गं भंते ! असन्निआउए पन्नत्ते ?, गोयमा ! चउबिहे असन्निआउए पन्नत्ते, तंजहा-नेरइयअसन्निआउए तिरिक्ख जोणियअसन्निआउए मणुस्सजोणियअसन्निआउए देवअसनिआउए" इति, तत्र देवेषु नैरपिकेषु च असश्याMयुषो जघन्यतः स्थितिर्दश वर्षसहस्राणि उत्कर्षतः पल्योपमासङ्घयेवभागः, तिर्यक्षु मनुष्येषु च जघन्यतोऽन्तर्मुहूर्त उत्कर्षतः पल्योपमासयेयभागः, एवं चासजिनः सन्तो ये नरके पूत्पद्यन्ते तेऽतितीवाशुभाध्यवसायाभावात् रत्नप्र दीप अनुक्रम [४४२-४४४] ~271
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy