________________
आगम
(१५)
प्रत
सूत्रांक
[२०६
-२०७]
+
गाथा
दीप
अनुक्रम
[४४२
-४४४]
“प्रज्ञापना”
पदं [१७], -------------- उद्देशक: [१],
दारं [-], -------------- • मूलं [ २०६ २०७] + गाथा पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
प्रज्ञापनया मलय० वृत्तौ.
॥२३३॥
-
- उपांगसूत्र - ४ ( मूलं + वृत्ति:)
|रीराः सन्तो लोमाहारापेक्षया नाहारयन्ति उष्वासापर्याप्तकत्वेन च नोष्वसन्ति, अन्यदा त्वाहारयन्ति उच्चसन्ति चेत्यत [आहे ]- 'आहच आहारयन्ति आहथ ऊससंती' त्युक्तं । 'से एएणद्वेण' मित्यादि निगमनवाक्यं सुगमं । संप्रति समकर्मत्वाधिकारमाह- 'नेरइयाण' मित्यादि 'पुचोववनगा व पच्छोववन्नगा य' इति पूर्व-प्रथमं उपपन्नाः पूर्वो त्पन्नाः त एव 'स्वार्थिकः क' इति कप्रत्यय विधानात् पूर्वोत्पन्नकाः, एवं पश्चादुत्पन्नकाः, तत्र पूर्वोत्पन्नपश्चादुत्पन्नानां मध्ये ये पूर्वोत्पन्नास्तैर्नर कायुर्नरकगत्यसातंवेदनीयादिकं प्रभूतं निर्जीर्णमल्पं विद्यत इति अल्पकर्म्मतरकाः, इतरे तद्विपर्ययात् महाकर्म्मतरकाः, एतच्च समानस्थितिका ये नारकास्तानधिकृत्य प्रणीतमवसेयं, अन्यथा हि रखप्रभावां उत्कृष्टस्थितेर्नारकस्य बहुन्यायुषि क्षयमिते पल्योपमावशेषे च तिष्ठति तस्यामेव रवप्रभायां दशवर्षसहस्रस्थितिर्नारकोऽन्यः कश्चिदुत्पन्नः स किं प्रागुत्पन्नं पल्योपमावशेषायुषं नारकमपेक्ष्य वकुं शक्यो यथा महाकम्मैति १, वर्णसूत्रे 'विशुद्धवर्णतरका' इति विशुद्धतरवर्णा इत्यर्थः, कथमिति चेद्र, उच्यते, इह यस्मान्नैरविकाणामप्रशस्तचर्णनामकर्म्मगोऽशुभस्तत्रोऽनुभागोदयो भवापेक्षः, तथा चोक्तम् - "कालभवखेत्तवेक्खो उदओ सविद्यागअविवायो" [कालभवक्षेत्रापेक्ष उदयः सविपाकोऽविपाकः ] नन्वायूंषि तत्र भवविपाकानि उक्तानि तत्कथमप्रशस्तवर्णनामकर्मण उदयो भवापेक्षो वर्ण्यते ?, सत्यमेतत्, तथाप्यसौ वर्णनामकर्मणोऽप्रशस्तस्त्रोदयस्तीत्रानुभागो ध्रुवश्च भवापेक्षः पूर्वाचार्यैवदतः स पूर्वोत्पन्नैः प्रभूतो निर्जीर्णः लोकः शेषोऽवतिष्ठते, पुद्गलविपाकि च वर्णनाम, तेन पूर्वोत्पन्ना विशुद्धतर
Ja Education International
For Parts Only
~ 270~
१७ लेश्यापदम्
॥ ३३३॥