SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१७], -------------- उद्देशक: [१], -------------दारं --------------- मूलं २०६-२०७] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२०६-२०७] गाथा बृहच्छरीरोऽप्यल्पमश्नाति कश्चिदल्पशरीरोऽपि भूरि मुळे, तथाविधमनुष्यवत् , नारकाः पुनरुपपातादिसवेद्यानुभावादन्यत्रासद्धेद्योदयवर्णित्वादेकान्तेन यथा महाशरीराः दुःखितास्तीवाहाराभिलाषाश्च भवन्ति तथा नियमाद् बहुतरान्पुद्गलानाहारयन्ति तथा बहुतरान् पुद्गलान् परिणामयन्ति, आहारपुद्गलानुसारित्वात् परिणामस्थ, परिणामबाप-18 धेऽप्याहारकार्यमित्युक्तः, तथा बहुतराए पुग्गले उस्ससंति' इति बहुतरान् पुद्गलान् उच्चासतया गृहन्ति 'नीससं-18 ति' इति निःश्वासतया मुञ्चन्ति, महाशरीरत्वादेव, रश्यन्ते हि बृहच्छरीरासतज्जातीयेतरापेक्षया बहूच्छासनिःश्रासा इति, दुःखिता अपि तथैव, दुःखिताश्च नारका इति । आहारस्यैव कालकृतं वैषम्यमाह-'अभिक्खण'मित्यादि,18 अभीक्ष्णं-पौनःपुन्येनाहारयन्ति, ये यतो महाशरीरास्ते तदपेक्षया शीघ्रशीपतराहारग्रहणखभावा इत्यर्थः, अभीक्ष्णं | | उच्चसन्ति अभीक्ष्णं निःश्वसन्ति, महाशरीरत्वेन दु:खिततरत्वादनवरतमुच्छ्वासादि कुर्वन्तीति भावः, 'तत्थ णं जे ते इत्यादि, 'जे ते' इति इह ये इत्येतावतैवार्थसिद्धौ ये ते इति (यद्) उच्यते तद्भाषामात्रमेव, अल्पशरीरास्ते अल्पतरान् पुद्गलानाहारयन्ति, ये यतोऽल्पशरीरास्ते तदाहरणीयपुलापेक्षया अल्पतरान् पुद्गलानाहारयन्ति, अल्पशरीरत्वादेवेति भावार्थः, 'आह आहारयन्ति' इति कदाचिदाहारयन्ति कदाचिन्नाहारयन्ति, महाशरीराहारग्रहणान्तरालापेक्षया बहुतरकालान्तरतयेत्यर्थः 'आच्च ऊससंति आहच नीससंति' एते हि अल्पशरीरत्वेनैव महाशरीरापेक्षया अल्पतरदुःखत्वादाहच-कदाचित् सान्तरमित्यर्थः, उच्छ्रासादि कुर्वन्तीति भावा, अथवा अपर्याप्तिकाले अल्पश दीप अनुक्रम [४४२-४४४] ~269~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy