________________
आगम (१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१७], -------------- उद्देशक: [१], -------------दारं --------------- मूलं २०६-२०७] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२०६-२०७]
प्रज्ञापना- याः मल-
यवृत्ती.
tise
॥३३॥
गाथा
नेरइयभवोववायगई देवभवो तिरिक्खजोणियभवो मणुस्सभवोववायगई' इति, तत्र नारकत्वादिभवत्वेनोत्पन्नानां | १७लेश्याजीवानामुपपातसमयादारभ्य आहाराद्यर्थसम्भवोऽवश्यंभावी ततो लेश्याप्रक्रमेऽपि तेषामुपन्याससूत्रं । 'यथोद्देशं पदम् |निर्देश' इति न्यायात् प्रथम समाहारा इत्यादिप्रश्नोपलक्षितमर्थाधिकारमाह-'नेरइया णं भंते' इत्यादि प्रभसूत्र सुगम, भगवानाह-'गोयमा' इत्यादि, नायमर्थः समर्थः-नायमों युक्त्युपपन्न इति भावः, पुनः प्रश्नयति-'से केणतुण'मित्यादि, सेशब्दोऽथशब्दार्थः, अथ केनार्थेन-केन प्रयोजनेन केन प्रकारेणेति भावः भदन्त ! एवमुच्यते-11 नैरयिकाः सर्वे समाहारा इत्यादि १, भगवानाह-गोयमे त्यादि, इहाल्पत्वं महत्त्वं चापेक्षिकं, तत्र जघन्यमल्पत्वं | अनुलासङ्ख्येयभागमात्रत्वं उत्कृष्टं महत्त्वं पञ्चधनुःशतमानत्वं, एतच भवधारणीयशरीरापेक्षया, उत्तरवैक्रियापेक्षया तु जघन्यमल्पत्वं अनुलसायातभागमात्रत्वं इतरद्धनुःसहस्रमानत्वं, एतावता च किं समशरीरा इत्यस्य प्रश्नस्योत्तरमुक्त । अथ शरीरप्रश्नो द्वितीयस्थानोक्तः तत्कथमस्य प्रथमत एव निर्वचनमुक्तं ?, उच्यते, शरीरविषमताभिधाने सति आहारोच्छासयोर्वेषम्यं सुप्रतिपादितं भवतीति द्वितीयस्थानोक्तस्यापि शरीरप्रश्वस्य प्रथम निर्वचनमुक्त। | इदानी आहारोच्छ्रासयोनिर्वचनमाह-तत्थ 'मित्यादि, 'तत्र अल्पशरीरमहाशरीररूपराशिद्वयमध्ये 'ण' मितिश्शा वाक्यालङ्कारे ये यतो महाशरीरास्ते तदपेक्षया बहुतरान् पुद्गलानाहारयन्ति महाशरीरत्वादेव, दृश्यते हि लोके बृह-18 छरीरो बदाशी यथा हस्ती, अल्पशरीरोऽल्पभोजी शशकवत्, बाहुल्यापेक्षं चेदमुदाहरणमुपन्यखते, अन्यथा कोऽपि
Sente
दीप
अनुक्रम [४४२-४४४]
~268~