SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१६], -------------- उद्देशक: [-], -------------- दारं [-], -------------- मूलं [२०५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२०५] प्रज्ञापनाया: मलयवृत्ती. ॥३२९॥ दीप अनुक्रम [४४१] Cocetice/EASce इत्यादिना ग्रन्थेन खयमेव वक्ष्यति, तथा वंका-वक्रा सा चासौ गतिश्च वंकगतिः, सा च चतुर्दा, तद्यथा-पट्ट- १६ प्रयोनता स्तम्भनता श्लेषणता पतनता, तत्र घट्टनशब्दस्य भावः-प्रवृत्तिनिमित्तं घट्टनमेय वेति, एवं शेषपदशब्दार्थोऽपि गपर्द भावनीयः, तत्र घट्टनं-खजा गतिः स्तम्भनं-ग्रीवायां धमण्यादीनां तिष्ठतो वाऽऽत्मनोऽप्रदेशानां श्लेषणं-ऊर्वादीनां जानुप्रभृतिभिः सम्बन्धः पतनं-तिष्ठत एव गच्छतो वा यल्लुठनं, एतानि च घट्टनादीनि जीवस्यानीप्सितत्वादप्रशस्खत्वाच बंकगतिशब्दवाच्यानि, तथा पक्के गतिः पङ्कगतिः, पकग्रहणमुदकस्याप्युपलक्षणं, तेन पङ्के उदके वाऽतिदस्तरं यदात्मीयं कार्य केनापि सहोदध्य तद्वलेन गच्छति सा पङ्कगतिः, बन्धनविमोचनगतिरिति बन्धमा-18 द्विमोचनं बन्धनविमोचनं तेन गतिबन्धन विमोचनगतिः-यदानादिफलानामतिपरिपाकगतानामत एष बन्धनाद्विच्युतानां यदधो विश्रसया-निर्व्याघातेन गमनं सा बन्धनविमोचनगतिरिति भावः, एतदेव सूत्रकृदुपदर्शयतिसे किं तं पयोगगई' इत्यादि सुगममापदपरिसमासे, नवरं 'जंबुद्दीवे दीये भरहेरवयवासस्स सपक्खं सपडिदिसिं सिद्धिखेतोववायगई' इति जंबूद्वीपे द्वीपे यत् भरतवर्ष ऐरावतवर्ष च तयोरुपरि सिद्धिक्षेत्रोपपातगतिर्भवति, कथमित्याह-'सपक्षं सप्रतिदिक् च तत्र सह पक्षाः-पार्थाः पूर्वापरदक्षिणोत्तररूपाः यस्मिन् सिद्धिक्षेत्रोपपातगतिमवने ॥३२९॥ तत् सपक्षं सह प्रतिदिशो-विदिश आनेय्यादयो यस्मिन् तत्सप्रतिदिक, क्रियाविशेषणमेतत् , एषोऽत्र भावार्थ:जंबूद्वीपे द्वीपे भरतैरायतवर्षयोपरि सर्वासु दिक्षु विदिक्षु च सर्वत्र सिद्धिक्षेत्रोपपातगतिर्भवतीति, एवं शेषसूत्र-श ~262~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy