SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [२०५] दीप अनुक्रम [४४१] पदं [१६], - मूलं [२०५ ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः ) उद्देशक: [ - ], ------------- दारं [-1, ---- व्यपि भावनीयं, उपसंपद्यमानगतिसूत्रे 'जण्णं रायं वा' इत्यादि, राजा - पृथिवीपतिः युवराजो - राज्यचिन्ताकारी राजप्रतिशरीरं ईश्वरः - अणिमाद्यैश्वर्ययुक्तस्तलवरः -- परितुष्टनर पतिप्रदत्त पट्टबन्धविभूषितो राजस्थानीयः | माडम्बिकः - छिन्नमडम्बाधिपः कौटुम्बिकः - कतिपयकुटुम्बस्वामी इममर्हतीतीभ्यो — धनवान् श्रेष्ठी - श्रीदेवताध्यासितसौवर्णपट्टभूषितोत्तमाङ्गः सेनापतिः - नृपतिनिरूपितचतुरङ्गसैन्यनायकः सार्थवाहः – सार्थनायकः, नौगतिसूत्रे 'पुनवेतालिओ' इत्यादि बैतालीशब्दोऽत्र देशीवचनत्वाद्वेतालातटवाची ॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां षोडशं प्रयोगपदं समाप्तम् ॥ अथ सप्तदशं पदं ॥ १७ ॥ तदेवमुक्तं षोडशं प्रयोगपदं, सम्प्रति सप्तदशमारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरपदे प्रयोगपरिणाम उक्तः, सम्प्रति परिणामसाम्यालेश्या परिणाम उच्यते - अथ लेश्येति कः शब्दार्थः ?, उच्यते, लिप्यते - लिप्यते आत्मा कर्मणा सहानयेति लेश्या, कृष्णादिद्रव्यसाचिन्यादात्मनः परिणामविशेषः, उक्तं च- "कृष्णादिद्रव्यसा Education Internation अत्र पद (१६) "इन्द्रिय" परिसमाप्तम् For Parts Only अथ पद (१७) "लेश्या" आरभ्यते ~263~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy