SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१६], -------------- उद्देशक: [-], -------------- दारं [-], -------------- मूलं [२०५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२०५] गतिरिति व्युत्पत्तेः, तद्विपरीता अस्पृशद्गतिः, यत्परमाण्यादिकमन्येन परमाण्यादिना सह परस्परसम्बन्धमननुभूय ग-18 च्छति यथा परमाणुरेकेन समयेन एकस्मालोकान्तादपरं लोकान्तमिति, उपसंपद्यमानगतिर्यदन्यमुपसम्पद्य-आश्रित्य तदवष्टम्भेन गमनं यथा धनसार्थवाहावष्टम्भेन धर्मघोपसूरीणां, अनुपसम्पद्यमानगतियत् परस्परमुपष्टम्भरहितानां पथि गमनं, मण्डूकगतिर्यत् मण्डूकस्येवोत्प्लुत्य गमनं, नावागतियनावा महानद्यादौ गमनं, नयगतिर्यनयानां नैगमादीनां खखमतपोषणं अथवा यनयानां सर्वेषां परस्परसापेक्षाणां प्रमाणाबाधितवस्तुव्यवस्थापन सा नयगतिः, छायागतिः-छायामनुसृत्य तदुपष्टम्भेन या समाधयितुं गतिः छायागतिः, छायानुपातगतिरिति छायायाः खनिमित्तपुरुषादेरनुपातेन-अनुसरणेन गतिः छायानुपातगतिः, तथाहि-छाया पुरुषमनुसरति न तु पुरुषः छायामतश्च्छायाया अनुपातगतिः, लेश्यागतियत्तिर्यध्वनुष्याणां कृष्णादिलेश्याद्रव्याणि नीलादिलेश्याद्रव्याणि सम्प्राप्य । तद्रूपादितया परिणमन्ति सा लेश्यागतिरिति, लेश्यानुपातगतिरिति लेश्याया अनुपातः-अनुसरणं तेन गतिलेश्यानुपातगतिः, लेश्याया इत्यत्र विग्रहवेलायां कर्मणि पष्ठी, यतो वक्ष्यति–'यानि लेश्याद्रव्याणि पर्यादाय जीवः कालं करोति तलेश्येषूपजायते न शेषलेश्येषु' ततो जीवो लेश्याद्रव्याण्यनुसरति, न तु तानि जीवमनुसरन्तीति, 'उद्दिश्यप्रविभक्तगति रिति प्रविभक्त-प्रतिनियतमाचार्यादिकमुद्दिश्य यत्तत्वार्थे गच्छति सा उद्दिश्यप्रविभक्तगतिः, 'चतुःपुरुषप्रविभक्तगतिरिति चतुर्दा पुरुषाणां प्रविभक्तगतिः चतुःपुरुषप्रविभक्तगतिः, तचतुर्द्धात्वं 'समग पज्जवट्ठिया' crescicensesCodeorekeseksee दीप अनुक्रम [४४१] ट ~261
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy