SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१६], -------------- उद्देशक: [-], -------------- दारं [-], -------------- मूलं [२०२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२०२] त्ययः, भगवानाह–पञ्चदशविधः प्रज्ञप्तः, तदेव पञ्चदशविधत्वं दर्शयति-'सच्चमणप्पओगे' इत्यादि, सन्तो-मुनयः पदार्था वा तेषु यथासङ्ख्यं मुक्तिप्रापकत्वेन यथावस्थितवस्तुखरूपचिन्तनेन च साधु सत्यं-अस्ति जीवः सदसद्रूपो । देहमात्रव्यापीत्यादिरूपतया यथावस्थितवस्तुचिन्तनपरं, सत्यं च तत् मनश्च सत्यमनः तस्य प्रयोगो-व्यापारः सत्यमनप्रयोगः, 'असचमणप्पओगे' इति, सत्यविपरीतमसत्यं, यथा-नास्ति जीवः एकान्तसद्रूपो वेत्यादिकुविकल्पनपरं, तब सम्मनच तस्य प्रयोगोऽसत्यमनःप्रयोगः, 'सच्चमोसमणप्पओग' इति सत्यमृपा-सत्यासले यथा धवख-11 |दिरपलाशादिमिश्रेषु बहुप्पशोकवृक्षेषु अशोकवनमेवेदमिति विकल्पनपरं, तत्र हि कतिपयाशोकवृक्षाणां सद्भावातू सत्यता अन्येषामपि धवस्खदिरादीनां सद्भावादसत्यता, व्यवहारनयमतापेक्षया चैवमुच्यते, परमार्थतः पुनरिदमसत्यमेव, यथाविकल्पितार्थायोगात् , तच तन्मनश्चेत्यादि प्राग्वत् , तथा 'असचामोसमणप्पओगे' इति यन्न सत्यं नापि | मृषा तदसत्यामृषा, इह चिनतिपत्तौ सत्यां वस्तुप्रतिष्ठासया सर्वज्ञमतानुसारेण विकल्प्यते यथा अस्ति जीवः सदस-१ Nद्रूप इति तत्किल सत्यं परिभाषितमाराधकत्वात् , यत्पुनर्विप्रतिपत्ती सत्यां यद्वस्तुप्रतिष्ठाशयाऽपि सर्वज्ञमतोत्तीर्ण |विकल्प्यते यथा नास्ति जीवः एकान्तनित्यो वेत्यादि तदसत्सं विराधकत्वात् , यत्पुनर्वस्तुप्रतिष्ठासामन्तरेण खरूपमात्रपर्यालोचनपरं यथा-देवदत्तात् ३ घट आनेतन्यो गौर्याचनीया इत्यादिचिन्तनपरं तन् असत्यामृषा, इदं हि खरूपमात्रपर्यालोचनपरत्वात् न यथोक्तलक्षणं सत्यं नापि मृषा, एतदपि व्यवहारनयमतापेक्षया द्रष्टव्यं, अन्यथा Sectionistreesearcheeroenesaceae दीप अनुक्रम [४३८] FREExam Heerajastaramorg ~239~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy