________________
आगम
(१५)
प्रत
सूत्रांक
[२०२]
दीप
अनुक्रम [४३८]
“प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः )
पदं [१६], -------------- उद्देशक: [ - ], -------------- दारं [-1, [-----
- मूलं [२०२]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१५],उपांगसूत्र-[४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
प्रज्ञापनायाः मल
य० वृत्ती.
॥३१७॥
अथ षोडशं पदं ॥ १६ ॥
तदेवं व्याख्यातं पञ्चदशमधुना षोडशमारभ्यते - तस्य चायमभिसम्बन्धः - इहानन्तरपदे प्रधान पद हेतुत्वादिन्द्रि यवतामेव लेश्यादिसद्भावात् विशेषत इन्द्रियपरिणाम उक्तस्ततस्तदनन्तरमिह परिणामसाम्यात् प्रयोगपरिणामः प्रतिपाद्यते, तत्र चेदमादिसूत्रम् -
कतिविहे णं भंते । पओगे पं० १, गो० ! पण्णरसविहे पओगे पं० तं सचमणप्पओगे १ असचमणप्पओगे २ सच्चामोसमणप्पओगे ३ असच्चामोसमणप्पओगे ४ एवं वइप्पओगेवि चउहा ८ ओरालियसरीरकायप्पओगे ९ ओरालियमीससरीरकायप्पओगे १० वेउद्वियसरीरकायप्पओगे ११ वेउधियमीससरीरकायप्पओगे १२ आहारकसरीरका यप्पओगे १३ आहारगमीससरीरकायप्पओगे १४ ( तेया ) कम्मासरीरकायप्पओगे १५ (सूत्रं २०२ )
'कविहे णं मंते !' इत्यादि, कतिविधः कतिप्रकारः, णमिति वाक्यालङ्कारे, भदन्त ! प्रयोगः प्रज्ञप्तः १, प्रयोग इति प्रपूर्वस्य 'युजिरायोगे' इत्यस्य घञन्तस्य प्रयोगः, परिस्पन्दक्रिया आत्मव्यापार इत्यर्थः, अथवा प्रकर्षेण युज्यते व्यापार्यते क्रियासु सम्बन्ध्यते वा साम्परायिकेर्यापथकर्मणा सहात्मा अनेनेति प्रयोगः 'पुंनानी'ति करणे घन्प्र
Eucation International
... अत्र 'प्रयोग'स्य पञ्चदश भेदा: प्ररुप्यते
For Prata Use Only
अथ पद (१६) "प्रयोग" आरभ्यते
~238~
१६ प्रयोगपदं
॥३१७॥
waryra