________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१६], -------------- उद्देशक: [-], -------------- दारं [-], -------------- मूलं [२०२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रज्ञापनायाः मलय० वृत्ती.
प्रत सूत्रांक [२०२]
॥३१॥
yaee
दीप अनुक्रम [४३८]
विप्रतारणबुद्धिपूर्वकमसत्येऽन्तर्भवति अन्यत्तु सत्ये, तच तन्मनश्च तस्य प्रयोगोऽसत्याऽमृपामनःप्रयोगः । एवं 'वइ- १६ प्रयोप्पओगोवि चउहा' इति, यथा मनःप्रयोगश्चतुर्की तथा वाक्प्रयोगोऽपि चतुर्की, तद्यथा-सत्यवाक्प्रयोगो मृपा- गपदं वाक्प्रयोगः सत्यामृपावाप्रयोगः असत्यामृषावाक्प्रयोगः, एताश्च सत्यवागादयः सत्यमनःप्रभृतिवद्भावनीया इति । 'ओरालियसरीरकायप्पओगे' इति औदारिकादिशब्दार्थमने वक्ष्यामः, औदारिकमेव शरीरं तदेव पुद्गलस्कन्धसमुदायरूपत्वात् उपचीयमानत्वाय कायः औदारिकशरीरकायः तस्य प्रयोगः औदारिकशरीरकायप्रयोगः, अयं च तिरथो मनुष्यस्य च पर्याप्तस्य १, 'औदारिकमिश्रकायशरीरप्रयोग' इति औदारिकं च तन्मियं च औदारिकमिश्र, केन सह मिश्रितमिति चेत् ?, उच्यते, कार्मणेन, तथा चोक्तं नियुक्तिकारेण शख (आहार) परिज्ञाध्ययने-'जोएणं कम्मएणं आहारेइ अणंतरं जीवो। तेण परं मीसेणं जाव सरीरस्स निष्फत्ती ॥१॥[योगेन कार्मणेनाहारयत्यनन्तरं जीवः। ततः परं मिश्रेण यावत् शरीरस्य निष्पत्तिः ॥१॥] ननु मिश्रत्वमुभयनिष्ठं, तथाहि-यथा औदारिक कार्मणेन मिथ तथा कार्मणमपि औदारिकेण मिश्र ततः कस्मादौदारिकमिश्रमेव तदुच्यते न कार्मणमिश्रमिति !, उच्यते, इह व्यपदेशः स प्रवर्तनीयो येन विवक्षितार्थप्रतिपत्तिनिष्प्रतिपक्षा श्रोतृणामुपजायते, अन्यथा संदेहापत्तितो विवक्षि- ॥१८॥ तार्थाप्रतिपच्या न तेषामुपकारः कृतः स्यात्, कार्मणं च शरीरमासंसारमविच्छेदेनाव स्थितत्वात् सकलेवपि शरी-TRI रेषु सम्भवति, ततः कार्मणमिश्रमित्युक्ते न ज्ञायते कि तिर्यग्मनुष्याणामपर्याप्तावस्थायां तद्विवक्षितमुत देवनारका
26tice
SARERainintamanna
~240~