________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१५], -------------- उद्देशक: [२], -------------- दारं ], -------------- मूलं [२०१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२०१]
दीप अनुक्रम [४३७]
सजायेयादिभावना प्राग्वत् , पृथिव्यवनस्पतिसूत्रे 'पुरक्खडा अट्ट वा नवे ति पृथिव्यादयो बनन्तरमुवृत्त्य मनुष्येषु उत्पद्यन्ते सिध्यन्ति च, तत्र योऽनन्तरभवे मनुष्यत्वमवाप्य सेत्स्यति तस्य मनुष्यभवसम्बन्धीन्यष्टौ, यस्त्वनन्तरमेकं | पृथिव्यादिभवमवाप्य तदनन्तरं मनुष्यो भूत्वा सेत्स्यति तस्य नव, तेजोवायवोऽनन्तरमुछ्त्ता मनुष्यत्वमेव न प्रामुवन्ति। द्वित्रिचतुरिन्द्रियास्त्वनन्तरं मनुष्यत्वमवामुवन्ति परं न सियन्ति ततस्तेषां सूत्रेषु जघन्यपदे नव नवेति वक्तव्यं, शेषभावना प्रागुक्तानुसारेण कर्त्तव्या, मनुष्यसूत्रे पुरस्कृतानि द्रव्येन्द्रियाणि कस्यापि सन्ति कस्यापि न सन्तीति, तद्भव एव सियतो न सन्ति शेषस्य सन्तीति भावः, यस्यापि सन्ति सोऽपि यद्यनन्तरभवे भूयोऽपि मनुष्यो भूत्वा । सेत्स्यति तस्याष्टी, यः पुनः पृथिव्यायेकभवान्तरितो मनुष्यो भूत्वा सिद्धिगामी तस्य नव, शेषभावना प्राग्वत् , सनत्कुमारादयो देवा अनन्तरमुद्दृत्ताः न पृथिव्यादिष्वायान्ति किन्तु पञ्चेन्द्रियेषु, ततस्ते नैरयिकवद्वक्तव्याः, तथा चाह"सणंकुमारमाहिदबंभलोयलंतगसुक्सहस्सारआणयपाणयआरणअचुयगेविजदेवस्स य जहा नेरइयस्स” विजया-| दिदेवचतुष्टयसूत्रेषु योऽनन्तरभवे मनुष्यत्वमवाप्य सेत्स्यति तस्याष्टी, यः पुनरेकवारं मनुष्यो भूत्वा भूयोऽपि मनुष्य-N त्वमवाप्य सेत्स्यति तस्य षोडश, यस्त्वपान्तराले देवत्वमनुभूय मनुष्यो भूत्वा सिद्धिगामी तस्य चतुर्विंशतिः, मनु-| व्यभवे अष्टौ देवभवेऽष्टौ भूयोऽपि मनुष्यभये अष्टाविति, सङ्ख्येयानि सङ्ख्येयं कालं संसारावस्थायिनः, इह विजया|दिषु चतुर्यु गताः प्रभूतमसङ्खयेयमनन्तं वा कालं संसारे नावतिष्ठन्ते ततः संखेज्जा वा इत्येवोक्तं, 'नासंखेजा वा अणंता
~235~