________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१५], -------------- उद्देशक: [२], -------------- दारं ], -------------- मूलं [२०१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
मज्ञापन
या।मल
यपदे
प्रत सूत्रांक [२०१]
यवृत्ती.
बयान
॥३१५॥
दीप अनुक्रम [४३७]
eeseaseseseree
अणंता वा, एवं एए चेच गमा चत्तारि जाणेतवा जे चेव दविदिएस, णवरं तइयगमे जाणितवा जस्स जइ इंदिया ते १५इन्द्रिपुरेक्खडेसु मुणेतबा, चउत्थगमे जहेच दविंदिया, जाव सबसिद्धगदेवाणं सबढसिद्धगदेवत्ते केवतिया भाविदिया अतीता', नत्थि, बद्धेल्लगा ?, संखिजा, पुरेक्खडा, णत्थि ( सूत्र २०१) ॥ इंदियपयं समतं ॥ १६ ॥
INउद्देशः २ . 'कतिविहा णं भंते ! इंदिया पं०' इति द्रव्येन्द्रियसूत्रं सुगम, प्राग्भावितत्वात् , 'कइ णं भंते ! दबिंदिया पर इत्यादि, द्रव्येन्द्रियसङ्ख्याविषयं दण्डकसूत्रं च पाठसिद्धं, एकैकजीवविषयातीतबद्धपुरस्कृतद्रव्येन्द्रियचिन्तायां 'पुरक्खडा अट्ट वा सोल वा सत्तरस वा संखिज्जा वा असंखिज्जा वा अणंता वा' इति, यो नैरयिकोऽनन्तरभवे मनुष्यत्वमवाप्य सेत्स्यति तस्य मानुषभवसम्बन्धीन्यष्टी, यः पुनरनन्तरभवे तिर्यपञ्चेन्द्रियत्वमवाप्य तत उद्धृत्तो मनुष्येषु । गत्वा सेत्स्यति तस्याष्टौ तिर्यपञ्चेन्द्रियभवसम्बन्धीन्यष्टौ मनुष्यभवसम्बन्धीनीति षोडश, यः पुनरनन्तरं नरकादुत्तस्तिर्यक्रपञ्चेन्द्रियत्वमवाप्य तदनन्तरमेकं भवं पृथिवीकायादिको भूत्वा मनुष्येषु समागत्य सेत्स्यति तस्थाष्टी| तिर्यपञ्चेन्द्रियभवसम्बन्धीनि एकं पृथिवीकायादिभवसम्बन्धि अष्टौ च मनुष्यभवसम्बन्धीनीति सप्तदश सङ्ख्येयकालं संसारावस्थायिनः सोयानि असंङ्ख्येयं कालमसङ्ख्येयानि अनन्तं कालमनन्तानि । असुरकुमारसूत्रे 'पुरक्खडा | ॥१५॥ अट्ट वा नव वा' इत्यादि, तत्रासुरभवादुत्त्यानन्तरभवे मनुष्यत्वमवाप्य सेत्स्यतोऽष्टी, असुरकुमारादयस्त्वीशानपर्य-| न्ताः पृथिव्यवनस्पतिषूत्पद्यन्ते ततोऽनन्तरभवे पृथिव्यादिषु गत्वा तदनन्तरं मनुष्यत्वमवाप्य सेत्स्यति तख नव,
~234~