SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१५], -------------- उद्देशक: [२], -------------- दारं ], -------------- मूलं [२०१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२०१] प्रज्ञापनायाः मलयवृत्ती. ॥३१६॥ दीप अनुक्रम [४३७] वा' इति, सर्वार्थसिद्धस्त्वनन्तरभवे नियमतः सिद्ध्यति ततस्तस्याजघन्योत्कृष्टं पुरस्कृता अष्टाविति । बहुवचनचिन्तायां नरयिकसूत्रे बद्धानि द्रव्येन्द्रियाण्यसङ्ख्येयानि, नैरयिकाणामसङ्ख्यातत्वात् , एवं शेषसूत्रेवप्युपयुज्य वक्तव्यं, नवरं यपदे मनुष्यसूत्रे 'सिय संखेजा सिय असंखेजा' इह सम्मूछिममनुष्याः कदाचित् सर्वथा न सन्ति, तदन्तरस्य चतु उद्देशः २ विशतिमुहूर्तप्रमाणस्य प्रागभिधानात् , तत्र यदा पृच्छासमये सर्वथा न सन्ति तदा सक्येयानि, गर्भजमनुष्याणां सङ्ख्येयत्वात् , यदा तु सम्मूछिमा अपि सन्ति तदा असह्वयेयानि, सर्वार्थसिद्धमहाविमानदेवाः सङ्खयेयाः, बादरत्वे महाशरीरत्वे च सति परिमितक्षेत्रवर्तित्वात् , ततो वद्धानि पुरस्कृतानि वा तेषां द्रव्येन्द्रियाणि साधेयानि, 'एगमे-15 |गस्स णं भंते ! नेरइयस्स नेरइयत्ते' इत्यादि, 'कस्सइ अस्थि कस्सइ नत्थि' इति यो नरकादुदृत्तो भूयोऽपि नैरयिकत्वं नावाप्स्यति तस्य न भवन्ति, यस्त्ववाप्स्यति तस्य सन्ति, सोऽपि यद्येकवारमागामी ततोऽष्टौ द्वौ वारी चेत् तर्हि पोडश यदि त्रीन् बारान् ततश्चतुर्विंशतिः सङ्ख्येयान् वारान् आगामिनः सङ्ख्येयानीत्यादि, मनुष्यत्वचिन्तायां 'कस्सइ अत्थि कस्सइ पत्थि' इति न वक्तव्यं, मनुष्येध्यागमनस्यावश्यंभावित्वात् , ततो जघन्यपदेऽष्टौ उत्कर्पतोऽनन्तानी-1 ति वक्तव्यं, विजयवैजयंतजयन्तापराजितचिन्तायां अतीतानि द्रव्येन्द्रियाणि न सन्ति, कस्मादिति चेत् !, उच्यते, ॥३१॥ इह विजयादिषु चतुर्पु गतो जीवो नियमात् तत उद्धृत्तो न जातुचिदपि नैरयिकादिपञ्चेन्द्रियतिर्यकपर्यवसानेषु तथा न्यन्तरेषु ज्योतिष्केषु च मध्ये समागमिष्यति तथाखाभाब्यात्, मनुष्येषु सौधर्मादिषु चागमिष्यति, तत्रापि ~236~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy