SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [१९८] + गाथा: दीप अनुक्रम [ ४२८ -४३२] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः ) - पदं [१५], -------------उद्देशक: [१], ----- दारं [-1], ---------- • मूलं [१९८ ] + गाथा: पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः Education International ताणं चिति तिरियंपिणं आयता समाणी तावइयं चैव खेचं ओगाहित्ता चिडंति, हंता गो० ! घृणा णं उङ्कं ऊसिया तं चैव चिट्ठति । आगासथिग्गले णं भंते! किंणा फुडे कइहिं वा काएहिं फुडे-किं धम्मत्थिकारणं फुडे धम्मत्थिकायस्स देसेणं फुडे धम्मत्थिकायस्स पदेसेर्हि फुडे, एवं अधम्मत्थिकारणं आगासत्थिकारणं, एएणं भेदेणं जाव पुढविकाएणं फुडे जाव तसकाएणं अद्धासमएणं फुडे १, गो० । धम्मत्थिका एवं फुडे नो धम्मत्थिकायस्स देसेणं फुडे धम्मत्थिकायस्स पदेसेहिं फुडे, एवं अधम्मत्थिकाएणवि, नो आगासत्थिकाएणं फुडे आगासत्थिकायस्स देसेणं फुडे आगासत्थिकायस्स पदेसेहिं जाव वणस्सकाएणं फुडे तसकाएणं सिय फुडे अद्धासमणं देसे फुडे देसे णो फुडे । जंबुद्दीवे णं भंते! दीवे किंणा फुडे काहिं वा काएहिं फुडे, किं धम्मत्थिकारणं जाव आगासत्थिकारणं फुडे १, गो० ! णो धम्मत्थिकारणं फुडे धम्मत्थिकायस्त देसेणं फुडे धम्मत्थिकायस्स पदेसेहिं फुडे, एवं अधम्मत्थिकायस्तवि आगासत्थिकायस्तचि, पुढविकाइणं फुडे, जाव वणस्सइकाएणं फुडे, तसकाइएणं फुडे सिय णो फुडे, अद्धासमएणं फुडे, एवं लवणसमुद्दे धायतिसंडे दीवे कालोए समुद्दे अभितरपुक्खरद्धे, बाहिरपुक्खरद्धे एवं चैव, णवरं अद्धासमएणं नो फुडे, एवं जाव सर्वभूरमणसमुद्दे, एसा परिवाडी इमाहिं गाहाहिं अणुगंतवा तं० " जंबुद्दीवे लवणे घायति कालोय पुवखरे वरुणो । खीरघयखोयणंदिय अरुणवरे कुंडले रुयते || १ | आभरणवत्थगंधे उप्पलतिलए य पउमनिहिरयणे । वासहरदहनईओ विजया वक्खारकप्पिदा || २ || कुरु मंदर आवासा कूडा नक्खत्तचंदसूरा य। देवे णागे जक्खे भूए य सयंवरमणे य || ३ || एवं जहा बाहिरपुक्खरद्धे भणिए तहा जाब सयंभूरमणसमुद्दे जाव अद्धासमएणं नो फुडे । लोगे णं भंते । किंणा फुडे कहहिं वा For Parks Use Only ~215~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy