________________
आगम
(१५)
प्रत
सूत्रांक
[१९७]
दीप
अनुक्रम
[४२७]
मूलं [१९७]
पदं [१५], | -------------- उद्देशक: [१], -------- दारं [-], [------- पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
प्रज्ञापनायाः मल
य० वृत्ती.
॥ ३०५ ॥
“प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः )
-
उक्तमागमे - 'सामा उ दिया छाया अभासुरगता निसिं तु कालाभा । सा चैव भासुरगया सदेहवण्णा मुणेयवा ॥ १ ॥ जे आदरिसस्सन्तो देहावयवा हवंति संकंता । तेसिं तत्थुवलंभो पगासजोगा न इयरेसिं ॥ २ ॥” मूलटीकाकारोऽध्याह - "यस्मात् सर्वमेव हि ऐन्द्रियकं स्थूलं द्रव्यं चयापचयधर्मिकं रश्मिवच भवति, यतश्चादर्शादिषु छाया स्थूलस्य दृश्यते अवगाढरश्मिनः ततः स्थूलद्रव्यस्य कस्यचिद्दर्शनं भवति, न चान्तरितं दृश्यते किञ्चित् अतिदूरस्थं वा अतः 'पलिभागं' प्रतिभागं 'पेहति' पश्यतीति । एवम सिमण्यादिविषयाण्यपि पटू सूत्राणि भावनीयानि, सूत्रपाठोऽप्येवम्" असिं देहमाणे मणूसे किं असिं देहइ अत्ताणं देहइ पलिभागं देहइ ?” इत्यादि, गोयमा ! असिं देहइ नो अत्ताणं | देहह पलिभागं देहइ" इत्यादि ॥ इह निर्जरापुद्गलाः छद्मस्थानामिन्द्रियविषये न भवन्ति तेषामतीन्द्रियत्वादित्युक्तमतोऽतीन्द्रियप्रस्तावादिदमप्यतीन्द्रियविषयं प्रश्नमाह
कंबलसाडे णं भंते ! आवेदितपरिवेढिते समाणे जावतियं उवासंतरं फुसित्ता णं चिट्ठति विरल्लिएवि समाणे तावइयं चैव उवासंतरे सित्ताणं चिट्ठति १, हंता गो० ! कंबलसाडए णं आवेदियपरिवेढिते समाणे जावतियं तं चैव । धूणाणं भंते! उद्धुं ऊसिया समाणी जावइयं खेत्तं ओगाहइत्ता गं चिह्नति, तिरियंपिअ णं आयता समाणी तावइयं चैव खे ओगाह१ श्यामा तु दिवा छाया अभास्वरगता निशि कालाभा । सैव भाखरगता स्वदेहवर्णा ज्ञातव्या । १ || ये आदर्शस्यान्सदेहावयवा भवन्ति संक्रान्ताः । तेषां तत्रोपलम्भः प्रकाशयोगात् नेतरेषां ॥ २ ॥
Education International
For Penal Use Only
~ 214~
१५ इन्द्रि
यपदे - उद्देशः १
॥३०५||