SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [१९७] दीप अनुक्रम [४२७] मूलं [१९७] पदं [१५], | -------------- उद्देशक: [१], -------- दारं [-], [------- पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः प्रज्ञापनायाः मल य० वृत्ती. ॥ ३०५ ॥ “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः ) - उक्तमागमे - 'सामा उ दिया छाया अभासुरगता निसिं तु कालाभा । सा चैव भासुरगया सदेहवण्णा मुणेयवा ॥ १ ॥ जे आदरिसस्सन्तो देहावयवा हवंति संकंता । तेसिं तत्थुवलंभो पगासजोगा न इयरेसिं ॥ २ ॥” मूलटीकाकारोऽध्याह - "यस्मात् सर्वमेव हि ऐन्द्रियकं स्थूलं द्रव्यं चयापचयधर्मिकं रश्मिवच भवति, यतश्चादर्शादिषु छाया स्थूलस्य दृश्यते अवगाढरश्मिनः ततः स्थूलद्रव्यस्य कस्यचिद्दर्शनं भवति, न चान्तरितं दृश्यते किञ्चित् अतिदूरस्थं वा अतः 'पलिभागं' प्रतिभागं 'पेहति' पश्यतीति । एवम सिमण्यादिविषयाण्यपि पटू सूत्राणि भावनीयानि, सूत्रपाठोऽप्येवम्" असिं देहमाणे मणूसे किं असिं देहइ अत्ताणं देहइ पलिभागं देहइ ?” इत्यादि, गोयमा ! असिं देहइ नो अत्ताणं | देहह पलिभागं देहइ" इत्यादि ॥ इह निर्जरापुद्गलाः छद्मस्थानामिन्द्रियविषये न भवन्ति तेषामतीन्द्रियत्वादित्युक्तमतोऽतीन्द्रियप्रस्तावादिदमप्यतीन्द्रियविषयं प्रश्नमाह कंबलसाडे णं भंते ! आवेदितपरिवेढिते समाणे जावतियं उवासंतरं फुसित्ता णं चिट्ठति विरल्लिएवि समाणे तावइयं चैव उवासंतरे सित्ताणं चिट्ठति १, हंता गो० ! कंबलसाडए णं आवेदियपरिवेढिते समाणे जावतियं तं चैव । धूणाणं भंते! उद्धुं ऊसिया समाणी जावइयं खेत्तं ओगाहइत्ता गं चिह्नति, तिरियंपिअ णं आयता समाणी तावइयं चैव खे ओगाह१ श्यामा तु दिवा छाया अभास्वरगता निशि कालाभा । सैव भाखरगता स्वदेहवर्णा ज्ञातव्या । १ || ये आदर्शस्यान्सदेहावयवा भवन्ति संक्रान्ताः । तेषां तत्रोपलम्भः प्रकाशयोगात् नेतरेषां ॥ २ ॥ Education International For Penal Use Only ~ 214~ १५ इन्द्रि यपदे - उद्देशः १ ॥३०५||
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy