SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१५], -------------- उद्देशक: [१], -------------- दारं [-], -------------- मूलं [१९८] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१९८] प्रज्ञापनायाः मलय० वृत्ती. काएहिं जहा आगासथिग्गले । अलोएणं भंते ! किंणा फुडे कतिहिं वा काएहिं पुच्छा, गो! नो धम्मस्थिकाएक फुडे जाव नो आगासत्थिकारणं फुडे आगासत्थिकायस्स देसेणं फुडे, नो पुढविकाइएणं फुडे, जाव नो अद्धासमएणं फुडे, एगे अजीवदयदेसे अगुरुलहुए अणतेहिं अगुरुलहुयगुणेहिं संजुत्ते सव्वागासअर्णतभागूणे ॥ (सूत्र १९८)॥१६१ ॥ इंदियपयस्स पढमो उद्देसो ।। १५ इन्द्रियपदे उद्देशः१ ॥३०६॥ गाथा: दीप अनुक्रम [४२८-४३२] 'कंबलसाडए णं भंते !' इत्यादि, कम्बलशाटकः-कम्बलरूपः शाटकः कम्बलशाटक इति व्युत्पत्तेः आवेष्टितपरिवेटितः-गाढतरं संवेल्लितः, एवंभूतः सन् यावदवकाशान्तरं, यावत आकाशप्रदेशानित्यर्थः, 'स्पृष्ट्वा' अवगाय तिष्ठति I'विरलिएवी'ति विरलितोऽपि विरलीकृतोऽपि तावदेवावकाशान्तरं-तावत एवाकाशप्रदेशान् स्पृष्ट्वा तिष्ठति , भगवानाह-हंता गोयमा !' इत्यादि, इंतेति प्रत्यवधारणं, एवमेतत् गौतम ! यत् 'कम्बलसाडए णं' इत्यादि, तदेवं एषोऽत्र सोपा:-यावत एवाकाशप्रदेशान् संवेलितः सन् कम्बलशाटकोऽवगाबावतिष्ठते तावत एवाकाशप्रदेशान् ततोऽप्यवगाद्यावतिष्ठते, केवलं घनप्रतरमात्रकृतो विशेषः, प्रदेशसङ्ख्या तूभयत्रापि तुल्या, उक्तश्चायमर्थोऽन्यत्रापि नेत्रपटमधिकृत्य-"जह खलु महप्पमाणो नेत्तपडो कोडिओ म(न)हग्गमि । तंमिवि तावइए चिय फुसइ परसे (विरलिएवि)” [यथैव महाप्रमाणो नेत्रपटः संकुचितो नभोभागे । तावत एव स्पृशति विततोऽपि प्रदेशान् ~216~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy