________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१५], -------------- उद्देशक: [१], -------------- दारं ], -------------- मूलं [१९६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
मज्ञापना
याः मल
१५ इन्द्रियपदे उद्देशः१
प्रत सूत्रांक
यवृत्ती.
॥३०॥
[१९६]]
cersecseenewelesecccccc
दीप अनुक्रम [४२६]
पपन्नकाः उपपत्तिप्रथमसमयवर्तिन इत्यर्थः, परम्परया उपपन्नकाः परम्परोपपन्नकाः, उत्पत्त्यनन्तरं द्वित्रादिसमयव- तिन इत्यर्थः, तत्रानन्तरोपपन्नका न जानन्ति न पश्यन्ति, तेषां एकसामयिकोपयोगासम्भवादपर्याप्तित्वाच, परम्परो- पपन्नका अपि द्विधा-पर्याप्तका अपर्याप्तकाच, तत्रापर्याप्सा न जानन्ति न पश्यन्त्यपर्याप्तत्वेन सम्यगुपयोगासम्भवात् , पर्यासा अपि द्विधा-उपयुक्ताः अनुपयुक्ताश्च, तत्रानुपयुक्ता न जानन्ति न पश्यन्ति, सामान्यरूपतया विशेपरूपतया वा परिच्छेदस्य प्रणिधानमन्तरेण कर्तुमशक्यत्वात् , ये तूपयुक्तास्ते जानन्ति पश्यन्ति च, कथमिति चेत् ?, उच्यते-इहावश्यके अवधिज्ञानविषयचिन्तायामिदमुक्तं-"संखेज कम्मदबे लोगे थोखूणगं पलियं' अस्थायमर्थःकर्मद्रव्याणि-कर्मशरीरद्रव्याणि पश्यन् क्षेत्रतो लोकस्य सङ्ख्येयान् भागान् पश्यति, अनुत्तरसुराश्च सम्पूर्णी लोकनाडी पश्यन्ति, "सम्भिन्न लोगनालिं पासंति अणुत्तरा देवा" पश्यन्त्यनुत्तरा देवाः संपूर्णा लोकनाडी] इति वचनात्, ततस्ते उपयुक्ता जानन्ति पश्यन्ति चावधिज्ञानेन तानिर्जरापुद्गलानिति, आहारयन्तीति च सर्वत्रापि लोमाहारेणेति प्रतिपत्तव्यं । इन्द्रियाधिकारादयमपि प्रश्नः-. अहायं पेहमाणे माणसे अद्दायं पेहति अत्ताणं पेहइ पलिभागं पेहति ?, गो० ! अहायं पेहति नो अप्पाणं पेहति पलिभार्ग पेहति, एवं एतेणं अभिलावेणं असि मणि दुद्धं पाणं तेलं फाणियं वसं (मूत्र १९७) 'अहायं पेहमाणे' इत्यादि, 'अहाय'मिति आदर्श 'पेहमाणे' इति प्रेक्षमाणो मनुष्यः किमादर्श प्रेक्षते आहोविदा
~212~