________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१५], -------------- उद्देशक: [१], -------------- दारं ], -------------- मूलं [१९६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[१९६]
दीप अनुक्रम [४२६]
न्तीति सिद्धं, पुद्गलानां तत्तत्सामग्रीवशतो विचित्रपरिणमनखभायतया आहाररूपतयाऽपि तेषां परिणमनसम्भवात् , केवलमेतद् प्रष्टव्यं ते नैरयिका जानन्तीत्यादि, प्राकृतत्वात् क्रियाहेतुत्वेऽपि वर्तमाना, ततोऽयमर्थ:-जानन्तः । पश्यन्त आहारयन्ति उताजानन्तोऽपश्यन्त इति !, भगवानाह-अजानन्तोऽपश्यन्त इति, कस्मादिति चेत् । उच्यते, तेषामतिसूक्ष्मतया चक्षुरादिपथातीतत्वात् नैरपिकाणां च कार्मणशरीरपुद्गलालम्बनावधिज्ञानविकलत्वात् ।। एवमसुरकुमारादिविषयाण्यपि सूत्राणि तावद् वाच्यानि यावत्तिर्यक्रपञ्चेन्द्रियसूत्रं । मनुष्यसूत्रे 'सन्निभूया य' इति संज्ञिनो भूताः संज्ञिभूताः संज्ञित्वं प्राप्ता इत्यर्थः, तयतिरिक्ताः असंज्ञिभूताः, संज्ञी चेह विशिष्टावधिज्ञानी परिगृह्यते यस्य ते कार्मणशरीरपुद्गला विषयमा विनति, शेषं सुगमं । वैमानिकसूत्रे 'मायीमिच्छदिट्टी'इत्यादि, माया-तृतीयः कषायः साऽन्येषामपि कषायाणामुपलक्षणं माया विद्यते येषां ते मायिन उत्कटरागद्वेषा इत्यर्थः ते च ते मिध्यादृ-IN ष्टयश्च मायिमिथ्यादृष्टयस्तथारूपा उपपन्नका-उपपन्ना मायिमिथ्यादृष्टधुपपन्नकास्तद्विपरीता अमायिसम्यग्रष्टधुपप-1 नकाः, इह मायिमिथ्याटपपन्नकग्रहणेन नवमवेयकपर्यन्ताः परिगृह्यन्ते, यद्यप्यारातीयेष्वपि कल्पेषु वेयकेषु च सम्यग्दृष्टयो देवाः सन्ति तथापि तेषामवधिन कार्मणशरीरपुद्गल विषय इति तेऽपि मायिमिथ्यादृष्टयुपपन्नका इब मायिमिथ्यारष्टयुपपन्नका इत्युपमानतो मायिमिथ्यादृष्टयुपपन्नकशब्देनोच्यन्ते, ये त्वमायिसम्यग्दृष्टयुपपन्नकास्तेऽनुत्तरसुराः, तेऽपि द्विविधा-तद्यथा-अनन्तरोपपन्नकाः परम्परोपपन्नकाश्च, अनन्तरम्-अव्यवधानेनोपपन्नकाः अनन्तरो
SARERaunintamanna
~211