________________
आगम
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१५], -------------- उद्देशक: [१], -------------- दारं ], -------------- मूलं [१९५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[१९५]
दीप अनुक्रम [४२५]
मत्वभावात् , घाणेन्द्रियादीनां च तथारूपाणामपि [दूरागतानां गन्धादिरूपाणामपि तेषां परिच्छेदं कर्तुमशक्यत्वात् ,31 आह च भाष्यकृत्-“वारसहिंतो सोत्तं सेसाणं नवहि जोयणेहितो। गिण्हंति पत्तमत्थं एत्तो परतो न गिण्इंति ॥१॥ दवाण मंदपरिणामियाएँ परतो न इंदियबलंपि” इति [द्वादशभ्यः श्रोत्रं शेषाणां नवभ्यो योजनेभ्यः । गृह्णन्ति प्राप्तमर्थ अस्मात् परतो न गृहन्ति ॥ १॥ द्रव्याणां मन्दपरिणामितया परतो नेन्द्रियबलमपि] । इन्द्रियविषयाधिकारे इदमपि सूत्रम्
अणगारस्सणं भंते ! भावियप्पणो मारणतियसमुग्घाएणं समोहयस्स जे चरमा णिज्जरापोग्गला सुहमा णं ते पोग्गला पण्णता समणाउसो! सर्व लोगपि यणं ते ओगाहित्ता गं चिट्ठति', हता! मो01 अणगारस्स भाषियप्पणो मारणांतियसमुग्घाएणं समोहयस्स जे चरमा णिज्जरापोग्गला सुहुमा गं ते पोग्गला पण्णचा समणाउसो! सई लोगपि य पं ओगाहिचा णं चिति । छउमत्थे णं भंते ! मणसे तेर्सि णिज्जरापोग्गलाणं किं आणतं वा नाणतं वा ओमत्तं वा तुच्छत्तं वा गरुयत्तं वा लहुयत्तं वा जाणति पासति ?, गो.! णो इणढे समढे, से केणटेणं भंते ! एवं वुच्चइ-छउमत्थे णं मणूसे तेर्सि णिजरापोग्गलाणं णो किंचि आण वाणाणतं वा ओमत्तं वा तुच्छत्तं वा गरुयत्तं वा लहुय वा जाणइ पासह, देवेवि य णे अत्थेगतिए जे णं तेसिं निजरापोग्गलाणं नो किंचि आणतं वा ओम वा तुच्छ वा गरुय वा लहुयत्तं वा जाणति पासति, से तेणडेणं गो०। एवं बुचति छउमत्थे णं मणूसे तेर्सि गिजरापोग्गलाणं नो किंचि आणत्तं वा
~207~