________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१५], -------------- उद्देशक: [१], -------------- दारं [-],-------------- मूलं [१९६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
१५ इन्द्रि
यपदे
प्रत
प्रज्ञापनाया: मलयवृत्ती.
P
उद्देशः१
सूत्रांक
[१९६]]
॥३०॥
cerseenetics
टOES
दीप अनुक्रम [४२६]
जाव जाणति पासति, एवं सुहुमा णं ते पोग्गला पणता समणाउसो!, सबलोगंपिय णं ते ओगाहित्ताणं चिट्ठति । नेरइया ण भंते ! निजरापोग्गले किं जाणंति पासंति आहारति उदाहु न याति न पासंति आहारैति', गो०! नेरइया णिजरापोग्गले न जाणंति न पासंति आहारेंति, एवं जाव पंचिंदियतिरिक्खजोणियाणं, मण्सा णं भंते! ते निजरापोग्गले किं जाणति पासंति आहारंति उदाहु न याणंति न पासंति आहारंति ?, गो! अत्थेगतिया जाणंति पासंति आहारेंति, अत्थेगतिया न याणंति न पासंति आहारेति, से केणटेणं भंते ! एवं वुञ्चति-अस्थेगतिया जाणंति पासंति आहारति अत्धेगतिया न जाणंति न पासंति आहारति , गो! मनसा दुविहा पण्णत्ता तंजहा-सण्णिभूया य असण्णिभूया य, तत्थ णं जे ते असण्णिभूया ते णं न याति नपासंति आहारेंति, तत्थ णं जे ते सण्णिभूया ते दुविहा पं०, तं0-उपउत्ता य अणुवउत्ता य, तत्थ णं जे ते अणुवउत्ता ते णं न याति न पासंति आहारेंति, तत्थ णं जे ते उवउत्ता ते णं जाणंति पासंति आहारेंति, से एएणद्वेणं गो०! एवं चुचइ-अत्थेगतिया न याति न पासंति आहारॅति, अत्थेगतिया जाणंति पासंति आहारैति । वाणमंतरजोइसिया जहा नेरइया । वेमाणिया ण भंते ! ते निजरापोग्गले किं जाणंति पासंति आहारेति , जहा मासा, पवरं वेमाणिया दुविहा पं०,०-माइमिच्छदिट्ठीउववण्णमा य अमायिसम्मदिहीउबवण्णगा य, तत्थ णे जे ते माहमिच्छदिट्ठीउववण्णगा ते णं न याणति न पासंति न आहारैति, तत्थ ण जे ते अमायिसम्मदिद्विउवचण्णमा ते दुविहा पं०, ०-अणंतरोववण्णमा य परंपरोपवण्णगा य, तत्थ णं जे ते अर्णतरोववण्णगा ते णं न याति न पासंति आहारेंति, तत्थ णं जे ते परंपरोक्वणगा ते दुविहा पं०,०-पञ्जनगा य अपज्जतगा य, तत्थ णं जे ते अप
॥३०॥
SAREautatuninternational
~208~