SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१५], -------------- उद्देशक: [१], -------------- दारं ], -------------- मूलं [१९५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक प्रज्ञापनायाः मल- यवृत्ती. ॥३०॥ [१९५] जहा सुए भणियं । आउस्सेहपमाणगुलाण एकेणवि न जुत्ता२॥"[लक्षेवेकर्विशती सातिरेकषु पुष्कराधै। उदये प्रेक्ष-18|१५इन्द्रिन्ते नराः सूर्य उत्कृष्टे दिवसे ॥१॥ नयनेन्द्रियस्य तस्मात् विषयप्रमाणं यथा श्रुते भणितं । आत्मोत्सेधप्रमाणा-18 यपदे लानामेकेनापि न युक्तं ॥२॥] सत्यमेतत् , केवलमिदं सूत्रं प्रकाश्यविषयं द्रष्टव्यं, न तु प्रकाशकविषय, ततः प्रका-18 | उद्देशः १ शकेऽधिकतरमपि विषयपरिमाणं न विरुध्यते इति न कश्चिद्दोषः, कथमेवंविधोऽर्थोऽवसीयते इति चेत् ?, उच्यते, पूर्वसूरिकृतव्याख्यानात् , सकलमपि हि कालिकश्रुतं पूर्वसूरिकृतव्याख्यानानुसारेणैव व्याख्यानंयन्ति महाधियो, नारा यथाऽक्षरमात्रसन्निवेशं, पूर्वगतसूत्रार्थसहपरतया कालिकश्रुतस्य कचित्सलिसस्याप्यर्थस्य महता विस्तरेण कचि-श द्विस्तरवतोऽप्यतिसझेपेणाभिधाने अक्तिनैः खमतियथावस्थितार्थतया ज्ञातुमशक्यत्वादत एवोक्तमिदमन्यत्र-"ज जह भणियं सुत्ते तहेब जइ तं पियालणा नत्थि । किं कालियाणुओगो दिट्ठो दिटिप्पहाणेहि ॥१॥" [यद्यथा भणितं सूत्रे तथैव यदि तद्विचालना नास्ति । किं कालिकानुयोगो दृष्टः प्रधानदृष्टिभिः॥१] तस्मात् पूर्वसूरिकृतव्याख्यानानाधिकृतग्रन्थविरोधः, आह च भाष्यकृत्-"मुत्ताभिप्पाओऽयं पयासणिजे तयं नउ पयासे । वक्खाजाउ विसेसो नहि संदेहादलक्खणया ॥१॥" इति [ सूत्राभिप्रायोऽयं प्रकाशनीये तकत् नतु प्रकाशके । व्याख्यानाद्विशेषो नैव संदेहादलक्षणता ॥१॥] तथा प्राणेन्द्रियजिह्वेन्द्रियस्पर्शनेन्द्रियाणि गन्धादीनुत्कर्षतो नवयोजनेभ्य ॥३०१॥ आगतान् अच्छिन्नान-द्रव्यान्तरैरप्रतिहतशक्तिकान् परिच्छिन्दन्ति न परत आगतान् , परत आगतानां मन्दपरिणा । दीप अनुक्रम [४२५] eela SARERatininematural For P OW ~206~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy