SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१५], -------------- उद्देशक: [१], -------------- दारं [-], -------------- मूलं [१९५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: 2600 प्रत सूत्रांक [१९५] दीप अनुक्रम [४२५] celate6seiseoere सहस्रगुणितं येन प्रमाणाडलं ततः॥१॥] अत्र तस्मादात्माङ्गुलेनैवेन्द्रियाणां विषयपरिमाणं नोत्सेधाजलेनेति उपसंहारवाक्यं स्वतः परिभावनीयं, यदप्युक्तं प्राक् 'देहाश्रितानीन्द्रियाणीति तेषां विषयपरिमाणमुच्छ्याएलेने'ति, सदप्ययुक्तं, इन्द्रियाणामपि केषाश्चित् पृथुत्वस्य आत्मामुलेन मीयमानत्वाभ्युपगमात् , भावितं चैतत्प्रागपि इन्द्रियप्र|माणचिन्तायां 'भयणिज्ज'मित्यादिभाष्यकारवचनावष्टम्भनेनेति, तस्मात् सर्वमिन्द्रियविषयपरिमाणमात्मानुलेनैवेति स्थितं, ननु भवत्वात्माङ्गुलेन विषयपरिमाणं तथाप्यधिकृतसूत्रोक्तं चक्षुरिन्द्रियविषयपरिमाणं न घटते, अधिकस्यापि तद्विषयपरिमाणस्थागमान्तरे प्रतिपादनात्, तथाहि-पुष्करवरद्वीपार्द्ध मानुषोत्तरपर्वतसमीपवर्तिनो मनुष्याः कर्कसङ्क्रान्ती प्रमाणाङ्गुलनिष्पन्नः सातिरेकैरेकविंशतियोजनलक्षैर्व्यवस्थितमादित्यमयलोकमानाः प्रतिपाद्यन्ते शास्त्रान्तरे, तथा च तद्ग्रन्थः-"इगवीसं खलु लक्खा चउतीसं चेव तह सहस्साई। तह पंचसया भणिया सत्तत्तीसाए अतिरित्ता ॥१॥ इइ नयणविसयमाणं पुक्खरदीवद्धवासिमणुयाणं । पुत्रेण य अवरेण य पिहं पिहं होइ मणुयाणं |॥२॥"इत्यादि [ एकविंशतिः खलु लक्षाश्चतुर्विशतिश्चैव तथा सहस्राणि । तथा पञ्च शतानि भणितानि सप्तविंशतिश्वातिरिक्तानि ॥१॥ इति नयनविषयमानं पुष्करवरद्वीपार्धवासिमनुष्याणां । पूर्वस्यामपरस्यां च पृथक् पृथक् भवति मनुष्याणां॥२॥ ततः कथमधिकृतसूत्रमात्माङ्गुलेनापि घटते ?,प्रमाणाङ्गुलेनापि व्यभिचारभावात् , उक्तं च-"लक्खेहि एकवीसाए साइरेगर्हि पुक्खरद्धंमि। उदये पेच्छति नरा सूरं उक्कोसए दिवसे ॥१॥णयर्णिदियस्स तम्हा विसयपमाणं Hiralandarary.orm ~205~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy