________________
आगम
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१५], -------------- उद्देशक: [१], -------------- दारं ], -------------- मूलं [१९५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रज्ञापना- या: मलयवृत्ती.
प्रत सूत्रांक
॥३०॥
[१९५]
दीप
जाय देहमाणाइ । देहपमाणं तं चिय नउ इंदियविसयपरिमाणं ॥१॥"[ननु भणितमुच्छ्याङ्गुलप्रमाणतो यावत् १५ इन्द्रि(जीव) देहमानानि। देहप्रमाणमेव तत् , नत्विन्द्रियविषयपरिमाणं ॥१॥] अत्र 'देहपमाणं तं चिय' इति यत्तत्र उच्छु- यपदे याङ्गुलमेयत्वेनोक्तं तद् देहप्रमाणमात्रमेव, नत्विन्द्रियविषयपरिमाणं, तस्यात्माकुलप्रमेयत्वादिति,अथ यदि विषयप-1 उद्देशः १ रिमाणमिन्द्रियाणामुच्छ्रयाङ्गुलेन स्यात्ततः को दोष आपद्येत ', उच्यते, पञ्चधनुःशतादिमनुष्याणां विषयव्यवहारव्यवच्छेदः, तथाहि-यरतस्यात्माङ्गुलं तत्किल प्रमाणाङ्गुलं,तब प्रमाणाङ्गुलमुच्छ्याङ्गुलसहस्रेण भवति "उस्सेहंगुलमेगं हवह पमाणंगुलं सहस्सगुण"मिति वचनात् [उच्छ्रयाङ्गुलादेकस्मात् भवति प्रमाणांगुलं सहस्रगुणम् ] ततो भरतसगरा-1 दिचक्रवर्तिनां या अयोध्यादयो नगर्यो ये तु स्कन्धावारा आत्माङ्गुलेन द्वादशयोजनायामतया सिद्धान्ते प्रसिद्धास्ते उच्छ्याङ्गुलप्रमिता अनेकानि योजनसहस्राणि स्युः, तथा च सति तत्रायुधशालादिषु ताडितभेर्यादिशब्दश्रवणं न | सर्वेषामापोत, "बारसहिं जोयणेहिं सोयं अभिगेहए सद्द"मिति वचनात् [द्वादशभ्यो योजनेभ्यः श्रोत्रमभिगृह्णाति|| शब्दम् ॥] अथ समग्रनगरव्यापी समस्तस्कन्धाचारव्यापी च विजयढकादिशब्द आगमे प्रतिपाद्यते तथैव च जन-11 व्यवहारः, तत एवमागमप्रसिद्धः पञ्चधनुःशतादिमनुष्याणां विषयव्यवहारोच्छेदो मा प्रापदित्यात्मालेनेन्द्रियाणां ॥३०॥ विषयपरिमाणमवसातव्यं नोच्छ्याङ्गुलेन, तथा चाह भाष्यकृत्-"ज तेणं पंच(पण)धणुसयनरादिविसयववहारबोच्छेओ। पावइ सहस्सगुणियं जेण पमाणंगुलं तत्तो ॥१॥"[यत्तेन पञ्चधनुःशतनरादिव्यवहारब्युच्छेदः । प्राप्नोति
अनुक्रम [४२५]
Reterotoes
~204~