________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१५], -------------- उद्देशक: [१], -------------- दारं [-],-------------- मूलं [१९५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[१९५]
दीप अनुक्रम [४२५]
च वालस्स । लिक्खा जूया य जवा, अहगुणविवडिया कमसो॥१॥"[परमाणुनसरेणू रथरेणुरमकं च पालख । लिक्षा यूका च यवोऽष्टगुणविवृद्धाः क्रमशः॥१॥] इत्यादिरूपमुच्छ्याङ्गुलं, तृतीयं-'उस्सेहंगुलमेगं हयह पमाणंगुलं सहस्सगुणं। तं चेव दुगुणियं खलु वीरस्सायंगुलं भणियं ॥१॥ [उत्सेधाङ्गलादेकस्मात् भवति प्रमाणाङ्गुलं सहस्रगुणम् ।। तदेव द्विगुणितं वीरस्थात्माङ्गुलं भणितम् ॥१॥ इत्येवं प्रमाणाङ्गुलं, तत्रात्माङ्गुलेन मीयते तत्काले पापीकूपादिकं। वस्तु उच्छ्याङ्गुलेन नरतिर्यग्देवनैरयिकशरीराणि प्रमाणानुलेन पृथिवीचिमानानि, उक्तं च-"आयंगुलेण वत्थु उस्से-IN हपमाणतो मिणसु देहं । नगपुढविविमाणाई मिणसु पमाणंगुलेणं तु ॥१॥[ आत्माङ्गुलेन वस्तु उत्सेधप्रमाणतो | मिनु देहम् । नगपृथ्वीविमानानि मिनु प्रमाणानुलेनैव ॥१॥] तत्रेदमिन्द्रियविषयपरिमाणं किमात्माजलेनाहोभित् उच्छ्याङ्गुलेन उत प्रमाणाङ्गुलेन ?, उच्यते, आत्माङ्गुलेन, तथा चाह चक्षुरिन्द्रियविषयपरिमाणचिन्तायां भाष्यकृत्-"अप्पत्तकारि नयण मणो य नयणस्स विसयपरिमाणं । आयंगुलेण लक्खं अइरित्तं जोअणाणं तु ॥१॥"N [[अप्राप्तकारि नयनं मनश्च नयनस्य विषयपरिमाणम् । आत्मागुलेन लक्षमतिरिक्त योजनानां तु ॥१॥] ननु देहप्रमाणमुच्छ्याङ्गुलेन तु क्रियते देहाश्रितानि चेन्द्रियाणि ततस्तेषां विषयपरिमाणमपि उच्छ्याङ्गुलेन कर्तुमुचितं, कथमुच्यते आत्माङ्गुलेनेति !, नैष दोषः, यद्यपि हि नाम देहाश्रितानीन्द्रियाणि तथापि तेषां विषयपरिमाणमात्मामुलेनैव देहादन्यत्वाद्विषयपरिमाणस्य, तथा चामुमेवार्थमाक्षेपपुरस्सरं भाष्यकृदयाह-"नणु भणियमुस्सयंगुलपमाणतो
~203~