________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१५], -------------- उद्देशक: [१], -------------- दारं ], -------------- मूलं [१९५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
प्रज्ञापनायाः मलयवृत्ती.
[१९५]
॥२९॥
रररररररर
दीप अनुक्रम [४२५]
प्रसिद्धश्चायमर्थः, तथा च नातिसनिकृष्टमजनरजोमलादिकं चक्षुः पश्यतीति, उक्तं च-"अवरमसंखेजंगुलभागातो १५ इन्द्रिनयणवजाणं ॥ संखेजंगुलभागो नयणस्स" [जघन्यमसोयाङ्गुलभागात् नयनवर्षाणां सङ्खये यो भागो नयनस्य]इति, यपदे उत्कर्षतस्तु श्रोत्रेन्द्रियं द्वादशभ्यो योजनेभ्यः आगतान् अग्छिन्नान्-अव्यवहितान् नान्यैः शब्दान्तरैर्वातादिका प्रतिहतशक्तिकानित्यर्थः पुद्गलान् , अनेन पौगलिकः शब्दो नाम्बरगुण इति प्रतिपादितं, यथा च शब्दस्य पौगलिकता तथा तत्त्वार्थटीकायां प्रपञ्चितमिति न भूयः प्रपश्यते, स्पृष्टान्-स्पृष्टमात्रान् शब्दान् प्रविष्टान्-निर्दृतीन्द्रि-1 यमध्यप्रविष्टान् शृणोति न परतोऽप्यागतान्, कस्मादिति चेत् !, उच्यते, परत आगतानां तेषां मन्दपरिणामत्वभावात् , तथाहि-परत आगताः खलु ते शब्दपुद्गलास्तथाखामाव्यान्मन्दपरिणामास्तथोपजायन्ते येन खविषयं श्रोत्र-18 ज्ञानं नोत्पादयितुमीश्वराः, श्रोत्रेन्द्रियस्यापि च तथाविधं अद्भुततरं बलं न विद्यते येन परतोऽपि आगतान् शम्दान् शृणुयादिति, चक्षुरिन्द्रियमुत्कर्षतः सातिरेकात् योजनशतसहस्रादारभ्याच्छिन्नान् कटकुट्यादिभिरव्यवहितान् पुगलान् अस्पृष्टान् दूरस्थितान् अत एवाप्रविष्टान् ‘रूवाईति रूपात्मकान् पश्यति, परतोऽव्यवहितस्यापि परिच्छेदे चक्षुषः शक्यभावात् , तत्वङ्गुलमिह विधा, तद्यथा-आत्मानुलमुच्छ्याङ्गुलं प्रमाणाङ्गुलंच, तत्र "जे णं जया मणूसा |॥२९॥ | तेर्सि जंहोइ माणरूवं तु।तं भणियमिहायंगुलमणिययमाणं पुण इमं तु ॥१॥" [ये यदा मनुष्यास्तेषां यद्भवति मानरूपं तु । तदेव भणितमिहात्मागुलमनियतमानं पुनरिदं तु ॥१॥] इत्येवंरूपमात्माकुलं "परमाणू तसरेणू रहरेणू अग्गयं
सव esese
~202~