________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [६], --------------- उद्देशक: [-1,-------------- दारं [४], -------------- मूलं [१२७-१२८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
Saedeoe
प्रत सूत्रांक [१२७-१२८]
प्रज्ञापना- दिया । समुच्छिमपंचिंदियतिरिक्खजोणिया गम्भवकतियपंचिंदियतिरिक्खजोणिया समुच्छिममणुस्सा वाणमंतरजोइसिययाः मल- सोहम्मीसाणसणकुमारमाहिंदवंभलोयलंतगमहामुकसहस्सारकप्पदेवा ते जहा नेरइया, गम्भवकं तियमणूसआणयपाणयआरणय. वृत्ती. अचुअगेवेजगअणुत्तरोववाइया य एते जहन्नेणं इको वा दोवा तिन्नि वा उक्कोसेणं संखिजा [वा] उबवजति । सिद्धा णं भंते!
एगसमएणं केवड्या सिझंति , गोयमा ! जहन्नेणं एक वा दो वा तिन्नि वा उकोसेणं अट्ठसयं ।। (मूत्रं १२७) नेरइया ण २०८॥
भंते ! एगसमएणं केवइया उबदृति !, गोयमा ! जहनेणं एको वा दो वा तिन्नि वा उकोसेणं संखेजा वा असंखेज्जा वा उबटुंति, एवं जहा उववाओ भणिओ तहा उच्वट्टणावि भाणियत्वा जाय अणुत्तरोववाइया, गबरं जोइसियवेमाणियाणं चयणेणं अहिलावो कायवो । दारं । (मूत्रं १२८)
'नेरइया णं भंते ! एगसमइएणं केवइया उपवति ' इत्यादि. निगदसिद्ध, नवरं वनस्पतिसूत्र 'सट्टाणुषवार्य पडुच अणुसमयमविरहिया अनंता' इति खस्थान-वनस्पतीनां वनस्पतित्वं, ततोऽयम-यघनन्तरभववनस्पतय एव वनस्पतित्पद्यमानाचिन्त्यन्ते तदा प्रतिसमयमविरहितं सर्वकालमनन्ता विज्ञेयाः, प्रतिनिगोदमसहययभागस्य | निरन्तरमुत्पद्यमानतया उद्वर्त्तनमानतया च लभ्यमानत्वात् , 'परठाणुववाइयं पडुच अणुसमयमविरहियमसंखेजा, 1 इति परस्थान-पृधिव्यादयः, किमुक्तं भवति ?-यदि पृथिव्यादयः खभवाददुत्य वनस्पतिपूत्पद्यमानाश्चिन्त्यन्ते तदाऽनु
समयमविरहितमसोया वक्तव्या इति, तथा गर्भव्युत्क्रान्तिका मनुष्या उत्कृष्टपदेऽपि सङ्ख्येया एव नासहयेयाः, तत
६ उपपातोद्वर्त्तनापदे उपपातसंख्या तथा उद्ध
नसंख्या सू.१२७
१२८
दीप अनुक्रम [३३२-३३३]
Desesesersercederse
॥२८॥
SAREauraton international
~20~