________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [६], ---------------उद्देशक: -], -------------- दारं [३], -------------- मूलं [१२५-१२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१२५-१२६]
eeeesercedese
अगउपरिमगेविजगविजयवेजयंतजयंतअपराजितसबद्दसिद्धदेवा य संतरपि उबवजंति निरंतरपि उववजंति । सिद्धाणं भंते! किं संतरं सिझंति निरंतरं सिझंति ?, गोयमा ! संतरंपि सिझंति निरंतरपि सिझंति ।। (सूत्रं १२५) नेरइया णं भंते! किं संतरं उपहति निरंतरं उबट्टति ?, गोयमा ! संतरंपि उबदृति निरंतरपि उबट्टति, एवं जहा उववाओ भणिओ तहा उबट्टणापि सिद्धवजा भाणियबा जाव बेमाणिया, नवरं जोइसियवेमाणिएसु चयणति अहिलाबो कायो । दारं ॥ (मत्र १२६)
'नेरहया णं भंते ! किं संतरं उववजंति' इत्यादि, पाठसिद्धं, प्रागुक्तसूत्राथोंनुसारेण भावार्थस्य सुप्रतीतत्वात् । गतं तृतीयं द्वारं । अधुना चतुर्थमाह
नेरइया णं भंते ! एगसमएणं केवइया उबवअंति ?, गोयमा ! जहन्नेणं एको वा दो वा तिनि वा उफोसेणं संखेजा वा असंखेजा वा उववज्जति एवं जाव अहेसत्तमाए । असुरकुमारा णं भंते ! एगसमएणं केवइया उववजंति, गोयमा ! जहनेणं एको वा दो वा तिनि वा उकोसेणं संखेजा वा असंखेजा वा, एवं नागकुमारा जाव थणियकुमारावि भाणियबा । पुढविकाइया णे भंते ! एगसमएणं केवइया उववज्जति', गोयमा ! अणुसमयं अविरहियं असंखेजा उबवजंति, एवं जाव वाउकाइया । वणस्सइकाइया णं भंते ! एगसमएणं केवइया उववज्जति ?, गोयमा! सट्टाणुववाइयं पडुच्च अणुसमयं अविरहिया अणंता उववजति, परठाणुववाइयं पडुच्च अणुसमयं अविरहिया असंखेजा उवयजति । बेइंदिया ण भंते ! केवइया एगसमएणं उववजंति ?, गोयमा ! जहन्नेणं एगो बा दो वा तिन्निवा उकोसेणं संखेजा वा असंखेजावा, एवं तेइंदिया चउरि
दीप अनुक्रम [३३०-३३१]
B
षष्ठं पदे द्वार-(४) "एकसमय"
~19~