________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [६], ---------------उद्देशक: -], -------------- दारं [३], -------------- मूलं [१२५-१२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१२५-१२६]
प्रज्ञापनायाःमलयवृत्ती.
६ उपपातोद्वर्तनापदे ७द
नाविरहःसू.२४ सान्तरेतरोपपातो
॥२०७॥
होइ नायचो । संखेजो पलस्स उ भागो सवठ्ठसिद्धमि ॥ ८॥ गतं द्वितीयं द्वारं । अधुना तृतीयद्वारमाह
नेरइया णं भंते ! कि संतरं उबवजंति निरंतरं उववजंति ?, गोयमा! संतरपि उववजंति निरंतरपि उववजंति, तिरिक्खजोणिया णं भंते ! कि संतरं उववअंति निरंतरं उबवजंति, मोयमा! संतरंपि उववअंति निरंतरपि उववअंति । मणुस्सा णं भंते ! कि संतरं उववअंति निरंतरं उववअंति?, गोयमा ! संतरपि उववजंति निरंतरंपि उववजति । देवाणं भंते ! कि संतरं उपवजति निरंतर उववज्जति ?, गोयमा ! संतरपि उववज्जति निरंतरपि उवबज्जति । रयणप्पभापुढविनेरहया णं भंते । किं संतरं उववजंति निरंतरं उववज्जति , गोयमा ! संतरपि उवयज्जति निरंतरपि उववज्जति एवं जाब अहेसत्तमाए संतरपि उववज्जति निरंतरंपि उववज्जति । असुरकुमारा णं देवा णं भंते ! किं संतरं उबवज्जति निरंतर उववजति ?, गोयमा ! संतरपि उववजति निरंतरपि उचवज्जति, एवं जाव थणियकुमाराणं संतरपि उवयजति निरंतरंपि उववअंति । पुढविकाइया णं भंते ! किं संतरं उववजंति निरंतरं उववञ्जति ?, गोयमा! नो संतरं उवयअंति निरंतरं उववअंति, एवं जाव वणस्सइकाइया नो संतरं उववजंति निरंतरं उववअंति । बेइंदिया णं भंते ! किं संतरं उववअंति निरंतरं उववअंति ?, गोयमा ! संतरंपि उबवजंति निरंतरंपि उववजंति, एवं जाव पंचिंदियतिरिक्खजोणिया । मणुस्सा णं भंते ! किं संतरं उववर्जति निरंतरं उववअंति', गोयमा ! संतरपि उववनंति निरंतरपि उववति । एवं वाणमंतरा जोइसिया सोहम्मीसाणसणकुमारमाहिंदवंभलोयलंतगमहासुक्कसहस्सारआणयपाणयआरणचुयहिडिमगेविजगमज्झिमगेवि
द्वर्त्तने
दीप अनुक्रम [३३०-३३१]
सू. १२५ सू.१२६
SeSCA
॥२०७॥
| षष्ठं पदे द्वार-(३) “सान्तर'
~18~