________________
आगम
(१५)
प्रत
सूत्रांक
[१२७
-१२८]
दीप
अनुक्रम
[३३२
-३३३]
“प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः)
- मूलं [ १२७-१२८]
पदं [६],
------------ FÈRT: [-], --------------- GT [8], ------
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
स्तत्सूत्रे उत्कर्षतः सङ्ख्येया वक्तव्याः, आनतादिषु देवलोकेषु मनुष्या एवोत्पद्यन्ते न तिर्यञ्चोऽपि मनुष्याश्च सवेया एवेत्यानतादिसूत्रेष्वपि सङ्ख्येया एव वक्तव्याः नासङ्ख्येयाः, सिद्धिगतावुत्कर्षतोऽष्टशतं, एवमुद्वर्त्तनासूत्रमपि वक्तव्यं, नवरं 'जोइसवेमाणियाणं चयणेणं अहिलायो कायघो' इति ज्योतिष्कवैमानिकानां हि स्वभवादुद्वर्त्तनं च्यवनमित्युच्यते, तथाऽनादिकालप्रसिद्धेः, ततः तत्सूत्रे च्यवनेनाभिलाषः कर्त्तव्यः, स चैवं- 'जोइसिया णं भंते 1 एगसमयेणं केवइया चयंति ?, गोयमा ! जहन्त्रेणं एगो वा दो वा' इत्यादि, गतं चतुर्थद्वारम् । इदानीं पञ्चमद्वारमभिधित्सुराह
नेरइयाणं भंते! तोहिंतो उववज्जंति ? - किं नेरइएहिंतो उबवज्जंति तिरिक्खजोणिएहिंतो उववज्जंति मणुस्सेहिंतो उबवजति देवेहिंतो उवयज्ज॑ति १, गोयमा ! नो नेरहएहिंतो उवबजंति तिरिक्खजोणिएहिंतो उबवज्जंति मणुस्से हिंतो उववज्जंति नो देवेहिंतो उबवज्जंति, जह तिरिक्खजोणिएहिंतो उववअंति किं एगिंदियतिरिक्खजोगिएहिंतो उपयजति बेईदियतिरिक्खजोणिएहिंतो उववज्र्ज्जति तेइंदियतिरिक्खजोणिएहिंतो उववज्जति चउरिदियतिरिक्खजोणिएहिंतो उवबजंति पंचिदियतिरिक्खजोणिएहिंतो उववज्जंति ?, गोयमा ! नो एगिंदिय० नो बेइंदिय० नो तेइंदिय० नो चउरंदिय० तिरिक्खजोणिएहिंतो उववज्र्जति पंचेंदियतिरिक्खजोणिएहिंतो उववज्र्ज्जति, जइ पंचिदियतिरिक्खजोणिएहिंतो उपवअंति किं जलयरपंचिदियतिरिक्खजोणिएहिंतो उववज्र्जति थलयरपंचिदियतिरिक्खजोणिएहिंतो उवबजंति खहयरपंचिंदियतिरिक्खजोगिए
षष्ठं पदे द्वार (५) "आगति"
For Penal Use Only
~21~