________________
आगम (१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१४], -------------उद्देशक: -1, ------------- दारं - ------------- मूलं [१८९-१९०] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[१८९-१९०]
प्रज्ञापनाया:मलय.वृत्ती.
॥२९॥
गाथा
लोभेणं, एवं नेरइया जाव वेमाणिया । जीवा णं भंते! कतिहिं ठाणेहिं अट्ट कम्मपगडिओ उवचिणिसु, गो० चाहिं १४ कपाठाणेहिं अट्ट कम्मपगडीओ उवचिणिसु, तं०-कोहेणं माणेणं मायाए लोभेणं, एवं नेरड्या जाव बेमाणिया, जीवा गं यपद भंते ! पुच्छा, गो०! चाहिं ठाणेहिं उवचिणंति जाव लोभणं, एवं नेरइया जाब बेमाणिया, एवं उवचिणिस्संति । जीवा पं भंते ! कतिहिं ठाणेहिं अह कम्मपगडीओ बंधिसु, गो! चउहिं ठाणेहि, अट्ठ कम्मपगडिओ बंधिसु तं०-कोहेणं माणेषां जाव लोभेणं, एवं नेरइया जाव वेमाणिया, बंधिंसु बंधति बंधिस्संति, उदीरेंसु उदीरति उदीरिस्संति, वेदिसु वेदेति वेदइरसंति, निजरिंसु निजरेंति निजरिस्संति, एवं एते जीवाइया वेमाणियपज्जवसाणा अट्ठारस दंडगा जाव वेमाणिया, निजरिमु निजरेति निअरिस्संति,-आतपतिद्विय खेत्तं पडुच्चणंताणुबंधि आभोगे । चिण उवचिण बंध उदीर वेद तह निजरा चेव ॥ १॥ (सूत्रं १९०) इति पण्णवणाए भगवईए कसायपर्य समत्तं ॥ १४ ॥
'काविहेणं भंते!' इत्यादि, यदा परस्यापराधं सम्यगवबुद्ध कोपकारणं च व्यवहारतः पुष्टमवलम्व्य नान्यथाऽस्य शिक्षोपजायते इत्याभोग्य कोपं विधत्ते तदा स कोप आभोगनिर्वर्तितः, यदा खेवमेव तथाविधमुहर्तवशाद्गुणदो-18 पविचारणाशून्यः परवशीभूय कोपं कुरुते तदा स कोपोऽनाभोगनिर्तितः २ उपशान्तः-अनुदयावस्थः ३ अनु-181
॥२९॥ पशान्तः-उदयावस्थः ४, एवमेतद्विषयं दण्डकसूत्रमपि भावनीयं, एवं मानमायालोभाः प्रत्येकं चतुष्प्रकाराः सामान्यतो दण्डकक्रमेण च वेदितव्याः। सम्प्रति फलभेदेन कालत्रयवर्तिनां भेदमभिधातुकाम आह-'जीवा गं|
दीप अनुक्रम
[४१६
-४१८]
~186~