________________
आगम (१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१४], ------------- उद्देशक: [-], ------------- दारं , ------------- मूलं [१८६-१८८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक [१८६-१८८]
दीप अनुक्रम [४१३
मनुष्यक्षेत्रं देवानां देवक्षेत्रं 'वत्थु पहुचेति वस्तु सचेतनमचेतनं वा शरीरं प्रतीत्य-दुःसं स्थितं विरूपं वा 'उपधि प्रतीसेति यत् यस्योपकरणं तस्य तत् चौरादिनाऽपहियमाणमन्यथा वा प्रतीत्य, एवं नैरयिकादिदण्डकसूत्रमपि, सम्प्रति सम्यग्दर्शनादिगुणविघातित्वेन भेदमाह-काविहे णं भंते' इत्यादि, अनन्तानुबन्ध्यादिशब्दार्थमने कर्म-13 प्रकृतिपदे वक्ष्यामो, भावार्थस्त्वयं-सम्यक्त्वगुणविघातकृदनन्तानुबन्धी देशविरतिगुणविघाती अप्रत्याख्यानः सर्व|विरतिगुणविघाती प्रत्याख्यानावरणः यथाख्यातचारित्रविघातकः संज्वलनः, एतांश्चतुरोऽपि नैरयिकादिदण्डकक्रमेण |चिन्तयति, एवं मानमायालोमा अपि प्रत्येकं चतुर्विधाः सामान्यतो दण्डकक्रमेण च भावनीयाः। सम्प्रत्येतेषामेव K क्रोधादीनां निर्वृतिभेदतोऽवस्थाभेदतश्च भेदमाह
कतिविधे णं भंते ! कोधे पं० १, गो० चउधिहे कोहे पं०, तंजहा-आभोगनिवत्तिए अणाभोगनिवत्तिए उनसते अणुवसते, एवं नेरइयाणं जाव चेमाणियाणं । एवं माणेणवि, मायाएवि, लोभेणवि, चचारि दंडगा । (सूत्रं १८९)जीवा पं भंते! कतिहिं ठाणेहिं अट्ठ कम्मपगडीओ चिणिंसु, गो० चउहि ठाणेहिं अट्ठ कम्मपगडिओ चिणि तं--कोहेणं माणेणं मायाए लोभेणं, एवं नेरइयाणं जाव वेमाणियाणं, जीवा णं भंते ! कतिहिं ठाणेहिं अट्ठ कम्मपगडीओ चिर्णति, गो०! चउहि ठाणेहि, तं०-कोहेणं माणेणं मायाए लोभेणं, एवं नेरइया जाव वेमाणिया । जीवाणं भंते! कतिहिं ठाणेहिं अट्ठ कम्मपगडीओ चिणिस्संति ?, गो० चउहि ठाणेहिं अट्ठ कम्मपगडीओ चिणिस्संति, तं०-कोहेण माणेणं मायाए
-४१५]
| क्रोधस्य चत्वारः भेदा: (अन्य-प्रकारेण), अष्ट-कर्मप्रकृतेः उपादानं
~185