________________
आगम
(१५)
प्रत
सूत्रांक
[१८६
-१८८]
दीप
अनुक्रम
[४१३
-४१५]
“प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्ति:)
-
• मूलं [१८६-१८८ ]
पदं [१४], -------------- उद्देशकः [-], ------------- - दारं [-1, पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
॥२९० ॥
प्रज्ञापना- इति यदा पर उदीरयति आक्रोशादिना कोपं तदा किल तद्विषयः क्रोध उपजायते इति स परप्रतिष्ठित इति, याः मल- २ नैगमनयदर्शनमेतत्, नैगमनयो हि तद्विषयमात्रेणापि तत्प्रतिष्ठितं मन्यते यथा जीवे सम्यग्दर्शनमजीवे सम्यग्दर्शनयवृत्ती. मित्यादयोऽष्टौ भङ्गाः सम्यग्दर्शनस्याधिकरणचिन्तायामावश्यके, तदुभयप्रतिष्ठितः - आत्मपररूपोभयप्रतिष्ठितः, यदा कश्चित् तथाविधापराधवशादात्मपरविषयं क्रोधमाधत्ते इति, अप्रतिष्ठितो नाम यदैष स्वयं दुश्चरणमाक्रोशादिकं च कारणं विना निरालम्बन एव केवलक्रोधवेदनीयादुपजायते, स हि नात्मप्रतिष्ठितः स्वयं दुश्वरणाभावतः खात्मविषयत्वाभावात् नापि परप्रतिष्ठितः परस्यापि निरपराधतया अपराधसम्भावनाया अभावतः क्रोधालम्बनत्वायोगात्, ( तथा नोभयप्रतिष्ठितोऽपि दृश्यते च कस्यापि कदाचिदेवमेव केवलक्रोधवेदनीयोदयादुपजायमानः क्रोधः, तथा च स पश्चात् ब्रूते-अहो मे निष्कारणः कोपो नैव ( कोऽपि ) विरूपं भाषते न च किञ्चिद्विनाशयति, अत एवोक्तं पूर्वमहर्षिभिः - 'सापेक्षाणि निरपेक्षाणि च कर्माणि फलविपाकेषु । सोपक्रमं निरुपक्रमं च दृष्टं यथाऽऽयुष्कम् ॥ १ ॥” इति, एवं मानमायालोमा अपि आत्मपरोभयप्रतिष्ठिता अप्रतिष्ठिताश्च भावनीयाः । तदेवमधिकरणभेदेन भेद उक्तः, सम्प्रति कारणभेदतो भेदमाह-'कति (हिं) णं भंते! ठाणेहिं को हुप्पत्ती हवाई' इत्यादि, तिष्ठन्त्येभिरिति स्थानानि - कारणानि कतिभिः कियत्सङ्ख्याकैः स्थानैः कारणैः क्रोधोत्पत्तिर्भवति १, भगवानाह - चतुर्भिः स्थानैः, तान्येव स्थानान्याह - 'खेत्तं पहुंच' इत्यादि, तत्र नैरयिकाणां नैरयिकक्षेत्रं प्रतीत्य तिरश्चां तिर्यक्षेत्रं प्रतीत्य मनुष्याणां
Jan Eucatury International
For Parts Only
---------
~ 184~
१४ कषायपदं
॥२९०॥