SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [१८६ -१८८] दीप अनुक्रम [४१३ -४१५] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः) - पदं [१४], -------------- उद्देशकः [-], ------------- - दारं [-], • मूलं [१८६-१८८ ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः bestesesesses९८ Educatan Internation दंडओ | कति (हिं णं भंते! ठाणेहिं को हुप्पत्ती भवति ?, गो० ! चउहिं ठाणेहिं कोहुप्पत्ती भवति, तं० खेत्तं पडुच्च वत्युं पहुच सरीरं पड़च उबहिं पडच, एवं नेरइयाणं जाव वैमाणियाणं । एवं माणेणवि मायाएव लोभेणवि, एवं एतेवि चारि दंडगा । (सूत्रं १८७) कतिविधे णं भंते! कोधे पण्णत्ते ?, गो० ! चउविहे कोहे पं० तं० - अणंताणुबंधि कोहे अपच्चक्खाणे कोहे पच्चक्खाणावरणे कोहे संजलणे कोहे, एवं नेरइयाणं जात्र बेमाणियाणं । एवं माणेणं मायाए लोभेणं, एएवि चत्तारि दंडगा ( सूत्रं १८८ ) 'करणं भंते! कसाया' इत्यादि, कति - कियत्सङ्ख्याकाः [कषायाः, ]णमिति पूर्ववत् भदन्त ! - परमकल्याणयोगिन् कषायाः प्रज्ञताः, ? 'कृष विलेखने' कृपन्ति-विलिखन्ति कर्मरूपं क्षेत्रं सुखदुःखशस्योत्पादनायेति कषायाः, औणादिक आयप्रत्ययो निपातनाच्च ऋकारस्य अकारः, यदिवा कलुषयन्ति शुद्धखभावं सन्तं कर्ममलिनं कुर्वन्ति जीवमिति कषायाः पूर्ववत् आयप्रत्ययः निपातनाच्च कलुषशब्दस्य णिजन्तस्य कषायादेशः, उक्तं च- "सुहदुक्खबहुस्सइयं कम्म खेत्तं कसंति ते जम्हा । कलुसंति जं च जीवं तेण कसायत्ति वुञ्चति ॥ १ ॥” निर्वचनसूत्रं क्षुण्णार्थ, | नैरयिकादिदण्डकसूत्रमपि सुगमं, 'कइपइट्टिए णं भंते!' इत्यादि, कतिषु कियत्प्रकारेषु स्थानेषु प्रतिष्ठितो भदन्त ! क्रोधः ?, भगवानाह चतुष्प्रतिष्ठितः, तद्यथा- आत्मप्रतिष्ठित इत्यादि, आत्मन्येव प्रतिष्ठितः आत्मप्रतिष्ठितः, किमुक्तं भवति ? - खयमाचरितस्य ऐहिकं प्रत्यपायमवबुद्ध्य कश्चिदात्मन एवोपरि कुध्यति तदा आत्मप्रतिष्ठितः क्रोध -------- For Parts Only ~ 183~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy