________________
आगम (१५)
“प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१३], ---------- उद्देशक: [-], ---------- दारं [], ---------- मूलं [१८४-१८५] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
प्रज्ञापना- याः मल- यवृत्ती.
१४ कपायपदं
[१८४
औदारिकवैक्रियाहारकतेजांस्यगुरुलघूनि द्रव्याणि ] इति वचनात् , 'सुन्भिसद्दे' इति शुभशब्दः, 'दुम्भिसद्दे' इति अशुभशब्दः ॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां त्रयोदशं पदं समाप्तम् ॥ १३ ॥
अथ चतुर्दशं पदं ॥१४॥
-१८५]
||२८९॥
गाथा:
दीप अनुक्रम
तदेवं व्याख्यातं त्रयोदशं पदमिदानी चतुर्दशमारभ्यते-तस्य चायमभिसम्बन्धः, इहानन्तरपदे गत्यादिलक्षणो जीवपरिणाम उक्तः सामान्येन, सामान्यं च विशेषनिष्ठम् , अतः स एव विशेषतः कश्चित् कचित् प्रतिपाद्यते, तत्रैकेन्द्रियाणामपि क्रोधादिकपायभावात् 'सकषायत्वाजीवः कर्मणो योग्यान् पुद्गलान् आदत्ते' (तत्त्वा० अ०९सू०२) इति वचनात् प्रधानबन्धहेतुत्वाचादावेव विशेषतः कषायपरिणामप्रतिपादनार्थमिदमारभ्यते, तत्र चेदमादिसूत्रम्कति भंते ! कसाया पण्णचा, मो० चत्तारि कसाया पं०, ०-कोहकसाए माणकसाए मायाकसाए लोभकसाए,
18 ॥२८॥ नेरइयाणं भंते ! कतिकसाया पं०१, गो० चचारि कसाया पं०१, ०-कोहकसाए जाब लोभकसाए, एवं जाव वेमाणियाणं । (सूत्र १८६) कतिपतिहिए णं भंते ! कोहे पं०१, गो० चउपतिहिए कोहे पं०, तं०-आयपतिहिए परपतिहिए तदुभयपतिहिए अप्पइद्विते, एवं नेरइयाणं जाव वेमाणियाणं दंडतो, एवं माणेणं दंडतो मायाए दंडओ लोभेणं
[४०८
-४१२]
FarPurwanamuronm
अत्र पद (१३) “परिणाम" परिसमाप्तम्
अथ पद (१४) "कषाय" आरभ्यते
...'कषाय'स्य चतुर्विध-भेदाः, क्रोध-आदीनाम् प्रतिष्ठितता-उत्पत्ति-भेदस्य वर्णनं
~182~