SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१३], ------------- उद्देशक: [-], ------------- दारं -,------------- मूलं [१८३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१८३] दीप अनुक्रम [४०७] णामेणं जाव सुक्कलेसाथि, चरितपरिणामेणं नो चरित्ती अचरित्तीवि चरित्ताचरितीवि, वेदपरिणामेणं इथिवेदगावि पुरिसवेदगावि नपुंसगवेदगावि । मणुस्सा गतिपरिणामेणं मणुयगतिया इंदियपरिणामेणं पंचिंदिया अणिदियावि कसायपरिणामेणं कोहकसाईवि जाव अकसाईवि, लेसापरिणामेणं कण्हलेसावि जाव अलेसावि, जोगपरिणामेणं मणजोगीवि जाव अजोगीवि, उपओगपरिणामेण जहा नेरइया, णाणपरिणामेण आभिणिचोहियणाणीवि जाव केवलणाणीवि, अण्णाणपरिणामणं विण्णिवि अण्णाणा, देसणपरिणामेणं तिण्णिवि दंसणा, चरित्तपरिणामेणं चरित्तीवि अचरित्तीवि चरिचाचरिचीचि, बेदपरिणामेणं इत्थीवेयगावि पुरिसवेदगावि नपुंसगवेयगावि अवेयगावि । वाणमंतरा गतिपरिणामेणं देवगतिया, जहा अमुरकुमारा एवं जोइसियावि नवरं तेउलेसा, वेमाणियावि एवं चेव, नवरं लेसापरिणामेणं तेउलेसावि पम्हलेसावि सुक्कलेसाबि, से तं जीवपरिणामे (मूत्र १८३) 'गइपरिणामे णं भंते ! कइविहे पण्णत्ते' इत्यादि, पाठसिद्धं सम्प्रति नैरयिकादयो यैः परिणामविशेषैर्विशिष्टास्तान तथा प्रतिपादयति-'नेरइया' इत्यादि, सुगम, नवरं नैरयिकाणां कृष्णनीलकापोतरूपास्तिन एव लेश्या न शेषाः, Iता अपि तिस्रः पृथिवीक्रमेणैवं-आद्ययोर्द्वयोः पृथिव्योः कापोतलेश्या तृतीयस्यां कापोतलेश्या नीललेश्या च चतुर्थ्या नीललेश्या पञ्चम्यां नीललेश्या कृष्णलेश्या च षष्ठीसप्तम्योः कृष्णलेश्यैव, तत उक्तम्-'कण्हलेसावि नीललेसावि काउलेसावि' तथा तिर्यक्रपञ्चेन्द्रियमनुष्यव्यतिरेकेणान्यत्र चारित्रपरिणामः सर्वथा न भवति भवस्खाभाव्यात् , ततः ent 99900 SARERatininemarana ~177~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy