________________
आगम
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:)
पदं [१३], ------------- उद्देशक: [-], ------------- दारं -,------------- मूलं [१८३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रज्ञापना-1 याः मलयवृत्ती.
१३ परिNणामपदं
प्रत सूत्रांक [१८३]
॥२८६॥
दीप
तिविहे पं०, त०-इस्थिवेदप० पुरिसवेदप० णपुंसगवेदप० १०॥ नेरइया गतिपरिणामेण निरयगतीया इंदियपरिणामेणं पंचिंदिया कसायपरिणामेणं कोहकसाईवि जाव लोभकसायीवि, लेसापरिणामेणं कण्हलेसाचि नीललेसावि काउलेसावि, जोगपरिणामेणं मणजोगीवि वयजोगीवि कायजोगीवि, उवओगपरिणामेणं सागारोबउनावि अणागारोवउत्तावि, णाणपरिणामेणं आभिणिचोहियणाणीवि सुयणाणीवि ओहिणाणीवि, अण्णाणपरिणामेणं मइअण्णाणीवि सुयअण्णाणीवि विभंगणाणीवि, देसणपरिणामेणं सम्मादिट्ठीवि मिच्छादिट्टीवि सम्मामिच्छादिट्ठीवि, चरित्तपरिणामेणं नो चरिती नो चरित्चाचरित्ती अचरित्ती, वेदपरिणामेणं नो इत्थीवेदगा नो परिसवेदगा नपुंसगवेदगा । असुरकुमारावि एवं चेव, णवरं देवगतिया कण्हलेसावि जाव तेउलेसावि, वेदपरिणामेणं इत्थिवेदगावि पुरिसवेदगावि नो नपुंसगवेदगा, सेसं तं चेव, एवं जाव थणियकुमारा । पुढविकाइया गतिपरिणामेणं तिरियगतिया इंदियपरिणामणं एगिदिया, सेसं जहा नेरइयाणं, नवरं लेसापरिणामेणं तेउलेसावि, जोगपरिणामेणं कायजोगी णाणपरिणामे णत्थि अण्णाणपरिणामेणं मतिअण्णाणी सुयअण्णाणी दसणपरिणामेणं मिच्छदिट्टी, सेसं तं चेव, आउवणफइकाइयावि, तेऊवाऊ एवं चेव, णवरं लेसापरिणामेणं जहा नेरहया, बेइंदिया गतिपरिणामेण सिरियगतिया इंदियपरिणामेणं वेईदिया, सेसं जहा नेरहयाण, गवरं जोगपरिणामेणं वयजोगी कायजोगी, णाणपरिणामेणं आभिणियोहियणाणीवि सुअणाणीवि अण्णाणपरिणामेणं महअण्णाणीवि सुअअण्णाणीवि नो विभंगणाणी देसणपरिणामेणं सम्मदिट्टीवि मिच्छदिद्वीवि नो सम्मामिच्छादिट्ठी [वि.] सेसं तं चेव, एवं जाव चउरिदिया, गवरं इंदियपरिवुड्डी कायवा । पंचिंदियतिरिक्खजोणिया गतिपरिणामेणं तिरियगतिया, सेसं जहा नेरइयाणं, णवरं लेसापरि
अनुक्रम [४०७]
ecemenetise
S२८६॥
~ 176~