________________
आगम
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१२], ------------- उद्देशक: [-1, ------------- दारं -1, ------------- मूलं [...१८०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रज्ञापनायाः मल
प्रत
यवृत्ती.
सुत्रांक [...१८०
॥२८॥
दीप अनुक्रम [४०४]
हस्राणि षट् एकोनषश्यधिकानि पूर्वाङ्गशतानि, तत ऊ च इदमन्यत् उद्धरितमवतिष्ठते-त्र्यशीतिर्लक्षाणि पञ्चा- १२ शरीशत् सहस्राणि त्रीणि शतानि षट्त्रिंशदधिकानि मनुष्याणामिति ११२२८४११८८१९५३५६ ॥ २१७०६५९ । तथा 8 रपदं |च पूर्वाचार्यप्रणीता अत्र गाथा-"मणुयाण जहन्नपदे एक्कारस पुवकोडिकोडीउ । बावीस कोडिलक्खा कोडिस-18 हस्साई नुलसीई ॥१॥ अटेव य कोडिसया पुषाण दसुत्तरा तओ होति । एकासीई लक्खा पंचाणउई सह-18 स्साई ॥२॥ छप्पण्णा तिन्नि सया, पुवाणं पुछवणिया अण्णे । एचो पुवंगाई इमाई अहियाई अण्णाई ॥३॥ लक्खाई एगवीसं पुर्वगाण सयरी सहस्सा य । छच्चेवेगूणहा पुधंगाणं सया होति ॥४॥ तेसीइ सयसहस्सा पण्णासं खलु भवे सहस्साई । तिणि सया छत्तीसा, एवइया अविगला मणुया ॥५॥” इति, इमामेव सङ्ख्या विशेषोपलम्भनिमित्तं प्रकारान्तरेणाह-अहव णं छण्णउईछेयणगदायी रासी' इति, 'अहवणे'ति प्राग्वत्, पण्णवतिच्छेदनकानि यो राशिर्ददाति स षण्णवतिछेदनकदायी राशिः, किमुक्तं भवति ?-यो राशिरर्द्धनार्दैन छिद्यमानः पण्णवतिं वारान् छेदं सहते पर्यन्ते च सकलमेकं रूपं पर्यवसितं भवति स षण्णवतिछेदनकदायी राशिरिति, का पुनरेवंविध इति चेत् ?, उच्यते, एष एव षष्ठो वर्गः पञ्चमवर्गगुणितः, कोऽत्र प्रत्यय इति चेत्, उच्यते, वह ॥२८१॥ प्रथमवर्गश्छिद्यमानो वे छेदनके ददाति, तद्यथा-प्रथमच्छेदनकं द्वौ द्वितीयमेकमिति, द्वितीयो वर्गश्चत्वारि छेदन-1 कानि, तत्र प्रथममष्टी द्वितीयं चत्वारस्तृतीयं द्वौ चतुर्थमेक इति, एवं तृतीयवर्गोऽष्टौ छेदनकानि प्रयच्छति,
elsecse
~166~