________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१२], ------------- उद्देशक: [-1, ------------- दारं -1, ------------- मूलं [...१८०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सुत्रांक [...१८०
दीप अनुक्रम [४०४]
|| ७९२२८१६२५१४२६४३३७५९३५४३९५०३३६ एतान्येकोनत्रिंशदङ्कस्थानानि, एतानि च कोटीकोव्यादिद्वारेण |
कथमपि अभिधातुं न शक्यन्ते ततः पर्यन्तवर्तिनोऽङ्कस्थानादारभ्य अङ्कस्थानसहमात्र पूर्वपुरुषप्रणीतेन गाथाद्वयेASI नाभिधीयते-'छत्तिपिण तिण्णि सुण्णं पंचेव य नव य तिण्णि चत्तारि । पंचेव तिण्णि नव पंच सत्त तिण्णेव (तिण्णि) |ति चउ छटो ॥१॥ दो चउ इको पंच दो छक्कगेकग(गं च )छेव । दो दो णव सत्तेव य ठाणाई उवरि हुंताई ॥२॥" (छत्तिनि तिन्नि सुन्नं पंचेच य नय य तिन्नि चत्तारि । पंचेव तिण्णि नव पश्च सत्त तिन्नेव तिन्नेव ॥ १॥ चउ छद्दो | चउ एको पण छोकगो य अटेव । दो दो नव सत्तेव य अंकहाणा पराहुंता ॥२॥ इत्यनुयोगद्वारवृत्ती) अथवाऽयमङ्कस्थानप्रथमाक्षरसङ्गहः 'छत्तितिसु पण नव ति च प ति ण प स ति ति चउ छंदो। च एप दो। छ ए अबे वेण स पढमक्खरसन्तियट्टाणा ॥१॥ एतेषामेव एकोनत्रिंशदङ्कस्थानानां पूर्वपुरुषैः पूर्वानः परिस-8 बानं कृतं तदुपदर्शयति, तत्र चतुरशीतिर्लक्षाणि पूर्वाङ्ग चतुरशीतिर्लक्षाश्चतुरशीतिर्लक्षैर्गुण्यन्ते ततः पूर्व भवति, तस्य परिमाणं-ससतिः कोटिलक्षाणि पटपञ्चाशत्कोटिसहस्राणि ७०५६००००००००००, एतेन भागो हियते | तत इदमागतं,-एकादश पूर्वकोटीकोट्यो द्वाविंशतिः पूर्वकोटीलक्षाणि चतुरशीतिः पूर्वकोटीसहस्राणि अष्टादशोत्त
राणि पूर्वकोटीशतानि एकाशीतिः पूर्वलक्षाणि पञ्चनवतिः पूर्वसहस्राणि त्रीणि षट्पञ्चाशदधिकानि पूर्वशतानि, 18 अत ऊ पूर्वैर्भागो न लभ्यते ततः पूर्वाङ्गर्भागहरणं, तत्रेदमागतं-एकविंशतिः पूर्वाङ्गलक्षाणि सप्ततिः पूर्वाङ्गस
~165