________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१२], ------------- उद्देशक: [-1, ------------- दारं -1, ------------- मूलं [...१८०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रज्ञापनायाः मलयवृत्ती.
प्रत
esea
सूत्रांक
[...१८०]
॥२८
॥
दीप अनुक्रम [४०४]
गण्यते, द्वयोर्वर्गश्चत्वारः एष प्रथमो वर्गः४, चतुगी वर्गः षोडश एष द्वितीयो वर्गः १६, षोडशानां वर्ग द्वे शते १२ शरी
पट्पञ्चाशदधिके एप तृतीयो वर्गः २५६, द्वयोः शतयोः षट्रपञ्चाशदधिकयोर्वर्गः पञ्चषष्टिः सहस्राणि पञ्च शतानिरपदं शपत्रिंशदधिकानि, एष चतुर्थी वर्गः ६५५३६, एतस्य वर्गश्चत्वारि कोटिशतानि एकोनत्रिंशत्कोट्यः एकोनपञ्चा-13
शलक्षाः सप्तपष्टिः सहस्राणि द्वे शते षण्णवत्यधिके एष पञ्चमो वर्गः ४२९४९६७२९६, उक्तं च-"चत्तारि य कोडिसया अउणत्तीसं च होन्ति कोडीओ। अउणावन्नं लक्खा सत्तट्ठी चेव य सहस्सा ॥१॥दो य सया छण्णा-14 उया पंचमवग्गो समासओ होइ । एयस्स कतो वग्गो छट्ठो जो होइ तं वोच्छं ॥२॥” एतस्य पञ्चमस्य वर्गस्य यो वर्गः स पष्ठो वर्गः, तस्य परिमाणमेकं कोटीकोटीशतसहस्रं चतुरशीतिः कोटीकोटीसहस्राणि चत्वारि सप्तषष्टय|धिकानि कोटीकोटीशतानि चतुश्चत्वारिंशत्कोटिलक्षाणि ससकोटीसहस्राणि त्रीणि सप्तत्यधिकानि कोटिशतानि पञ्चनवतिलेक्षाः एकपञ्चाशत्सहस्राणि पद शतानि पोडशोत्तराणि, १८४४६७४४०७३७०९५५१६१६ एप पाठो वर्गः, उक्तं च-"लक्खं कोडाकोडी चउरासीइ भवे सहस्साई। चत्तारि य सत्तट्ठा होंति सया कोडीकोडीणं ॥२॥ चउयालं लक्खाई कोडीणं सत्त चेव य सहस्सा । तिणि सया सत्तयरी कोडीणं हुंति नायवा ॥२॥ पंचाणउई
| |२८०॥ लक्खा एकावन्नं भवे सहस्साई । छसोलसुत्तरसया एसो छट्ठो हवइ वग्गो ॥३॥” इति, एष षष्ठो वर्गः पञ्चमवर्गेण गुण्यते, गुणिते च सति यावान् राशिर्भवति तावत्प्रमाणा जघन्यपदे मनुष्याः, ते च एतावन्तो भवन्ति,
~164~