SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१२], ------------- उद्देशक: -, ------------- दारं -,------------- मूलं [...१८०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सुत्रांक [...१८० ग्रहणं, यदाह मूलटीकाकार:-"सेतराणां ग्रहणमुत्कृष्टपदे, जघन्यपदे गर्भव्युत्क्रान्तिकानामेव केवलानां ग्रहण"मिति, अस्मिन् जघन्यपदे सोया मनुष्याः, तत्र सङ्ख्येयकं सङ्गयेयभेदभिन्नमिति न ज्ञायते कियन्तस्ते इति विशेष-8 सयां निर्धारयति-सङ्ख्येयाः कोटीकोव्यः, अथवा इदमन्यत् विशेषतरं परिमाणं-'तिजमलपयस्स उवरि चाउज-18 मलपयस्स हेटा' इति, इह मनुष्यसङ्ख्याप्रतिपादिकान्येकोनत्रिंशदकखानानि प्रक्ष्यमाणानि, तत्र समयपरिभाषया | अष्टानां अष्टानामङ्कस्थानानां यमलपदमिति संज्ञा, चतुर्षिशत्या चाङ्कस्थानः त्रीणि यमलपदानि लब्धानि, उपरि पञ्चाङ्कस्थानानि तिष्ठन्ति, अथ च यमलपदमष्टभिरङ्कस्थानस्ततश्चतुर्थ यमलपदं न प्राप्यते सत उक्त प्रयाणां यमलपदानामुपरि-पञ्चभिरङ्कस्थानैर्वर्द्धमानत्वात् चतुर्धस्य च यमलपदस्थावस्तात्-त्रिभिरकस्थानहीनत्वात् , अथवा द्वी द्वौ वर्गों समुदितौ एकं यमलं चत्वारो वर्गाः समुदिता द्वे यमले षड् वर्गाः समुदितास्त्रीणि यमलपदानि अष्टौ वर्गाः समुदिताश्चत्वारि यमलपदानि, तत्र यस्मात् षण्णां वर्गाणामुपरि वर्तन्ते सप्तमस्य च वर्गस्याधस्तात् तत उक्तत्रियमलपदस्योपरि चतुर्यमलपदस्याधस्तादिति, त्रियमलपदस्खेति-त्रितवानां यमलपदानां समाहारस्त्रियमलपदं| तस्य, तथा चतुर्णा यमलपदानां समाहारश्चतुर्यमलपदं तस्य, सम्प्रति स्पष्टतरं सङ्ख्यानमुपदर्शयति-'अहव णं छहवग्गो पंचमवग्गपडुप्पण्णो' इति अथवेति पक्षान्तरे णमिति वाक्यालङ्कारे षष्ठो वर्गः पञ्चमवर्गेण प्रत्युत्पन्नो-गुणितः सन् यावान् भवति तावत्प्रमाणा जघन्यपदे मनुष्याः, तत्र एकस्य वर्ग एक एव स च वृद्धिंन गत इति वर्गों न दीप अनुक्रम [४०४] A asurary.com ~163~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy