SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [...१८०] दीप अनुक्रम [४०४] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः ) पदं [१२], ------------- उद्देशक: [ - ], , दारं [-1], [------------- • मूलं [... १८० ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः 'बेइंदियाण' मित्यादि, द्वीन्द्रियाणा सम्बन्धिभिरौदारिकशरीरैर्वद्धैः प्रतरमसङ्ख्ये याभिरुत्सर्पिण्यव सर्पिणीभिरपहियते, अत्र प्रतरमिति क्षेत्रतः परिमाणं उत्सर्पिण्यवसर्पिणीभिरिति कालतः, किंप्रमाणेन पुनः क्षेत्रेण कालेन वा अपहरणमत आह- 'अंगुलपयरस्स आवलियाए य असंखेज्जइभाग पलिभागेणं'ति, अङ्गुलमात्रस्य प्रतरस्य – एकप्रादेशिक श्रेणिरूपस्य असङ्ख्य भाग प्रतिभागप्रमाणेन खण्डेन, इदं क्षेत्रविषयं परिमाणं, कालपरिमाणमावलिकाया। असङ्ख्य भागप्रतिभागेना संख्येयतमेन प्रतिभागेन, किमुक्तं भवति ?- एकेन द्वीन्द्रियेणाङ्गुला संख्येय भागप्रमाणं खण्डमावलिकाया असङ्ख्येयतमेन भागेनापहियते, द्वितीयेनापि तावत्प्रमाणं खण्डं तावता कालेन, एवमपहियमाणं प्रतरं द्वीन्द्रियैः सर्वैरसङ्ख्येयाभिरुत्सर्पिण्यव सर्पिणीभिः सकलमपहियते इति, मुक्तान्यौधिकमुक्तवत्, तेजसकार्मणानि बद्धानि बद्धौदारिकवत्, वैक्रियाणि पुनर्वद्धानि तेषां न सन्ति, मुक्तान्यधिकमुक्तवत्, एवं त्रिचतुरिन्द्रियाणामपि । तिर्यक्पञ्चेन्द्रियाणां वद्धानि मुक्तानि चौदारिकाणि द्वीन्द्रियवत्, वैक्रियाणि बद्धानि असङ्ख्येयानि, तत्र कालतः परिमाणचिन्तायामसङ्ख्येयाभिरुत्सपिण्यव सर्पिणीभिरपहियन्ते, क्षेत्रतोऽसङ्ख्येयासु श्रेणिषु यावन्तः आकाशप्रदे शास्तावत्प्रमाणानि, तासां च श्रेणीनां परिमाणं प्रतरस्यासङ्ख्येयो भागः, तथा चाह- 'जहा असुरकुमाराण' मिति, यथा असुरकुमाराणां तथा वक्तव्यं, नवरं विष्कम्भसूचिपरिमाणचिन्तायां तत्राङ्गुलप्रमाणवर्गमूलस्य सङ्ख्येयो भाग उक्त इह त्वसङ्ख्येयो भागो वक्तव्यः, किमुक्तं भवति ? - अङ्गुलमात्र क्षेत्र प्रदेशराशेः यत्प्रथमं वर्गमूलं तस्यासङ्ख्ये यतमे For Pasta Use Only ~ 161~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy