________________
आगम
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१२], ------------- उद्देशक: [-1, ------------- दारं -1, ------------- मूलं [...१८०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रज्ञापनाया: मलयवृत्ती.
१२ शरीरपदं
प्रत
सूत्रांक
॥२७॥
[...१८०]
असंखिजा, जहा असुरकुमाराणं, णवर तासि णं सेढीणं विक्खंभमई अंगुलपढमवग्गमूलस्स असंखेजहभागो, मुकेल्लगा तहेव । मणुस्साणं भंते ! केवइया ओरालियसरीरगा पं०१, गो०! दु० त०-बदेल्लगा य मुके०, तत्थ णं जे ते बद्धेलगा ते णं सिय संखिजा सिय असंखिज्जा जहण्णपदे संखेजा संखेजाओ कोडाकोडीओ तिजमलपयस्स उवरि चउजमलपयस्स हिडा, अहब गं छटो वग्गो अहव गं छण्णउईछेयणगदाइरासी, उक्कोसपए असंखिजा, असंखिजाहिँ उस्सप्पिणिओसप्पिणीहिं अवहीरति कालतो खेचओ रुवपक्खित्तेहिं मणुस्सेहिं सेढी अवहीरइ, तीसे सेढीए आकासखेत्तेहिं अबहारो मग्गिज्जइ असंखेा असंखेजाहिं उस्सप्पिणिओसप्पिणीहि कालतो खेत्ततो अंगुलपढमवग्गमूलं तइयवग्गमूलपटुप्पणं, तस्थ णं जे ते मुकेल्लगा ते जहा ओरालिया ओहिया मुकेल्लगा, वेउबियाणं भंते ! पुच्छा, गो०। दु०, तं०-बद्धे० मुके०, तत्थ णं जे ते बद्धेलगा ते ण संखिजा, समए २ अबहीरमाणे २ संखेजेणं कालेणं अवहीरति, नो चेव णं अवहीरिया सिया, तत्थ णं जे ते मुकेल्लगा ते गं जहा ओरालिया ओहिया, आहारगसरीरा जहा ओहिया, तेयाकम्मगा जहा एतेसिं चेव ओरालिया । वाणमंतराणं जहा नेरइयाणं ओरालिया आहारगा य, वेउवियसरीरया जहा नेरइयाणं, नवरं तासि णं सेढीणं विक्खंभमई संखेजजोअणसयवग्गपलिभागो पयरस्स, मुकिल्लया जहा ओरालिया, आहारगसरीरा जहा असुरकुमाराणं तेयाकम्मया जहा एवेसिणं चेव वेउविता । वासिणं सेढीणं विक्संभवई विछप्प-गुलसयवग्मपलिभागो पयरस्स, वेमाणियाणं एवं चेव, नवरं तासिणं सेढीण विक्खंभमूई अंगुलवितीयवम्गमूलं तइयवग्गमूलपडुप्पन्न अहवणं अंगुलतइयवग्गमूलधणप्पमाणमेत्ताओ सेढीओ, सेसं तं चेव ॥ (सूत्र १८०) सरीरपर्य समत्तं ।। १२॥
ecemerceneselecteGE
दीप अनुक्रम [४०४]
। ॥२७८॥
~160~